The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Tìm lỗi của người khác rất dễ, tự thấy lỗi của mình rất khó. Kinh Pháp cú
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Abhisamayālaṅkāravṛttiḥ sphuṭārthā »»
prajñāpāramitopadeśaśāstre
ācaryaharibhadrakṛtā
abhisamayālaṅkāravṛttiḥ sphuṭārthā
sarvākārajñatādhikāraḥ prathamaḥ
namaḥ sarvabuddhabodhisattvebhyaḥ
maṁgalācaraṇam
prajñāpāramitāyai yasyāstadalaṅkārakārikāṇām|
sarvālaṅkaraṇārthaṁ kriyate vyākhyā namastasyai||1||
jagadāsaṅgasaṅgena tvāryāsaṅgena tāyinā|
ākarṇyājitanāthāttanmahāśāstraṁ vyabhajyata||2||
jagaddhitaparo bandhuḥ vasubandhuḥ svakāśayam |
cāntarjñeyaṁ samāśritya tadvyākhyāmakarottataḥ ||3||
āryāntargaṇitaḥ khyāto vimuktiriti tatkṛtām|
akṛtāmiva tāṁ draṣṭvā cakre'nyāṁ madhyayā dhiyā ||4||
tato vimuktisenena śāstrāṇyaprāpya sarvaśaḥ|
śraddhābhūmisthitenāpi vyākhyātā svamanīṣayā||5||
evaṁ vidvadvaraiḥ prokte kiñcannaiyūnyamīkṣyate|
asmin sarvaṁ susampannaṁ mahadāścaryakārakam||6||
ayaṁ sudurlabhaḥ panthāḥ gambhīraśca yathārthakaḥ |
suvimṛśyaśca vidvadbhiḥ prāpto buddhānukampayā||7||
sarvathā mama nāstyeva gocaro'pyahamutsahe |
puṇyavidhyanukūlatvāt svaparopacikīrṣayā || 8 ||
āryamaitreyaḥ sadācārānuvṛttimātmanaḥ prakhyāpayan svapratisaṁvijjñānena prajñāpāramitāviṣayakaḥ prasāda eva sarvaśreyaḥ prāptipradhānaheturityavadhṛtya paraṁ niratiśayānantaguṇaratnākarabhagavatyāṁ pravartayituṁ prasādotpādanāya tāvadādau yathāguṇābhidhānapuraḥsuraṁ jananīṁ namaskurvannāha -
yā sarvajñatayā nayatyupaśamaṁ śāntaiṣiṇaḥ śrāvakān
yā mārgajñatayā jagaddhitakṛtāṁ lokārthasampādikā|
sarvākāramidaṁ vadanti munayo viśvaṁ yayā saṁgatā-
stasyai śrāvakabodhisattvagaṇino buddhasya mātre namaḥ ||1 ||
anayā kārikayā asyāḥ atiśayamāhātmyavattvam amihitam| tacchrutvā tāvacchraddhānusāriṇaḥ asyāṁ niḥsaṁśayamacireṇa śraddhāmutpādayanti| dharmānusāriṇo'pi ekānekasvabhāvaviyuktatvādityādipramāṇena anutpannavastumārgākāraparijñānakārikārthalakṣaṇajananyāṁ bādhām adṛṣṭvā trisarvajñatāsvarūpatrayātmikā buddhādinirmātrī prajñāpāramitāvaśyameva sambhavinītyavadhṛtya tasyāṁ prasādamutpādayanti| tasyāṁ prasādena tadguṇābhilāṣiṇaḥ ubhayavidhā api pudgalāḥ tattadāśritapravacanadhāraṇādyarthaṁ sarvathā atyantamādriyante| tataḥ śrutamayādijñānotpādakrameṇa suśreyo'dhigatāḥbhavanti| ata eva bhagavatyāṁ pradāsa eva sarvaśreyo'dhigamahetuḥ|
tatra tisṛbhiḥ sarvajñatābhiraṣṭāvarthāḥ saṅgṛhītā bhavanti| tābhiśca vakṣamāṇavidhinā sarvārthāḥ sampatsyanta iti manasi nidhāya trisarvajñatābhiḥ prajñāpāramitāṁ stauti| śrāvakaḥ, tatpakṣanikṣiptaḥ kiñcidvimokṣādhikaḥ ekakrama nirdiṣṭaḥ pratyekabuddhaśca nirvāṇabhilāṣiṇau, tayo anutpannasarvavastujñatayā sopadhinirupadhilakṣaṇadvividhanirvāṇaprāpikā yā, yāvatsaṁsāraṁ jagaddhitakṛtāṁ bodhisattvānāmanutpannasarvamārgajñatayā sarvalokārthasampādikā yā, anutpannasarvākārajñatayā yayā saṅgatāḥ saṁyatakāyāḥ pradhānayogīśvarā buddhāḥ sarvathā caritapratipakṣasarvadharmacakrān pravartayanti| tasyai śrāvakādiparivṛtabuddhānāmutpāyitryai mātre namaḥ| evaṁ namaskārastutipūvakeṇābhisamayālaṅkāraśāstreṇa vastu-pratipakṣākāreṣu kasmiṁścidekasmin (pakṣe) saṁgṛhīte, prathamapakṣe tāvattadarthapariśramavaiyarthyam| tathā hi na hi tadasti iha prajñāpāramitāyāṁ vastujātaṁ yanna lakṣaṇaśāstreṣu uktapūrvam| dvitīye vyavadānavastu (mātra) saṅgrahāt sāṁkleśikavastvasaṁgrahācca na jñāyate kasyāyaṁ pratipakṣa iti| tṛtīte nirvastukākāramātrasaṁgrahādarthādhigamaśūnyādiha kiñcidapi noktamiti vyartha eva (śāstraracanāyāsaḥ) iti nāpare śaṅkiṣyante kim iti cet ? tannaḥ, yato hi yathākramaṁ śrāvaka-pratyekabuddha-bodhisattvānuttarabuddhānāṁ trisarvajñatāyāṁ samastābhisamayānāṁ saṁgrahaṇena pakṣatrayasyāpi saṁgṛhītatvāt|
yathā madhyamajinajananyāṁ-" subhūte ! śrāvakapratyekabuddhayoḥ sarvajñatā, bodhisattvānāṁ mārgajñatā, tathāgatārhatsamyaksambuddhānāṁ sarvākārajñatā| bhagavan kimarthaṁ sarvajñatā śrāvaka-pratyeka buddhayoḥ ? subhūte ! sarve hi yāvanto bāhyābhyantaradharmāḥ, tāvata eva śrāvakapratyekabuddhā jānanti, na tu mārgeṇa, nāpi sarvākāreṇa, ataḥ sarvajñatā śrāvaka-pratyeka-buddhayoriti| bhagavan, kimarthaṁ mārgajñatā bodhisattvānām ? subhūte ! bodhisattvaiḥ, yaṁ śrāvakasya mārgaḥ, yāḥ pratyekabuddhasya mārgaḥ, yo buddhasya mārgaḥ sarve mārgā utpādyante jñāyante ca | te'pi paripūryante, teṣāṁ mārgāṇāṁ kriyāpi kriyate | na yāvat praṇidhānaparisamāptiḥ, sattvaparipākaḥ, buddhakṣetrapariśuddhirvā kriyate, na tāvatteṣāṁ samyagbhūtāntasākṣātkāraḥ, ataḥ mārgajñatā bodhisattvānām| bhagavan, kimarthaṁ sarvākārajñatā tathāgatasyārhataḥ samyaksambuddhasya ? subhūte, yena ākāreṇa, yena liṅgena, yena nimittena prakhyātā dharmāḥ, tamākāraṁ talliṅgaṁ tannimittaṁ tathāgatā avagacchanti, ataḥ tathāgatasya arhataḥ samyaksambuddhasya sarvākārajñateti |" evaṁ saṁkṣiptāyāmapi (jinajananyāṁ)-"śrāvakabhūmāvapi śikṣitukāmenāpi" ityādikamāha| vistṛtāyāmapi vistareṇābhihitam |
tatra sarvajñatā hi rūpādidharmānityatādyadhiṣṭhānā ātmamohaprahāṇaphalā; mārgajñatā sarvayānaniryāṇā tattvāsākṣātkārādhiṣṭhānā asaṁgṛhītasattvasaṁgrahādiphalāḥ; sarvākārajñatā sarvadharmānutpādādhiṣṭhānā ākāśadhātuparyantāvicchinnasattvārthaphalā bhūtāntādhigamavāsanāpratisandhiprahāṇātmikā |
itthamabhisamayālaṅkāre sarvavastupratipakṣākārasaṁgrahaṇenāśeṣābhisamayanirdeśaḥ kṛta itīdamupapadyate |
granthārambhaprayojanam
mandadhījanānāṁ tu vistṛtamadhmasaṁkṣiptāsu bhagavatīṣu (saṁkṣiptamadhyavistṛta) rucisampannasattvahitecchayā karuṇāmayena tattajjinajananyāṁ sakalaprajñāpāramitārthāṣṭābhisamayakramo deśita eva, bhagavata āryājitajinasya tannidarśane kiṁ prayojanamitiśaṅkānirākaraṇārthasandehotpādanena pravṛttyaṅgaṁ svīyaśāstrābhidheya-prayojanaprayojanaprayojanāntarbhūtasambandhāṁśca pradarśayannāha -
sarvākārajñatāmārgaṁḥ śāsitrā yo'tra deśitaḥ|
dhīmanto vīkṣiṣīraṁstamanālīḍhaṁ parairiti ||2||
smṛtau cādhāya sūtrārthaṁ dharmacaryāṁ daśātmikām |
sukhena pratipatsīrannityārambhaprayojanam ||3||
iti| sarvākārajñataiva hi buddhatvamārga iti sarveṣāmabhisamayānāmupalakṣaṇatvāttasyāmeva tātparyam| triprātihāryaiḥ sakalajanānuśāsakena bhagavatā jinajananītraye yo'bhidheyo deśitaḥ, sa abhidhānābhidheyopāyopeyapratipattirūpeṇa sambaddhaḥ, bāhyetaravītarāgādibhiḥ sarvadharmanairātmyānabhyastaiḥ śrutamayādiprajñākrameṇānālīḍha iti suvyavasthāpite vāsanāsambhūtasmṛtijñāne bodhicittadānapratipattyācāramaṣṭābhisamayātmakamaśeṣaprajñāpāramitāsūtrārthaṁ samyagādhāya sarvatragadharmadhātvadhigamalakṣaṇapramuditabhūmyādyadhigamakrameṇa sarvākāraṁ sākṣātkuryāditi prayojanaprayojanāya vineyā abhilaṣitaprajñāpāramitārthabodhicittapratipattyādilakṣaṇāni sukhena pratipatsīranniti śāstrārambhaprayojanam ||
prajñāpāramitāyāḥ kāyikavyavasthāpanam
evaṁ sambandhādīn vyāhṛtya vineyānāṁ sukhena pratipattaye supravibhaktasyāpi śāstrārthasya asaṁlulitatvena vyākhyānasaukaryamavalokya pañcadaśabhiḥ kārikābhiḥ samāsavyāsanirdeśena prajñāpāramitāyāḥ kāyikavyavasthāpanamāha -
prajñāpāramitāṣṭābhiḥ padārthaiḥ samudīritā |
sarvākārajñatā mārgajñatā sarvajñatā tataḥ ||4||
sarvākārābhisambodho mūrdhaprāpto'nupūrvikaḥ |
ekakṣaṇābhisambodho dharmakāyaśca te'ṣṭadhā ||5||
cittotpādo'vavādaśca nirvedhāṅgaṁ caturvidham |
ādhāraḥ pratipatteśca dharmadhātusvabhāvakaḥ||6||
ālambanaṁ samuddeśaḥ sannāhaprasthitikriye |
sambhārāśca saniryāṇāḥ sarvākārajñatā muneḥ ||7||
śyāmīkaraṇatādīni śiṣyakhaḍgapathau ca yau |
mahānuśaṁso dṛṅmārga aihikāmutrikairguṇaiḥ||8||
kāritramadhimuktiśca stutastobhitaśaṁsitāḥ|
pariṇāme'numode ca manaskārāvanuttamau||9||
nirhāraḥ śuddhiratyantamityayaṁ bhāvanāpathaḥ |
vijñānāṁ bodhisattvānāmiti mārgajñatoditā ||10||
prajñayā na bhave sthānaṁ kṛpayā na śame sthitiḥ |
anupāyena dūratvapāyenāvidūratā ||11||
vipakṣapratipakṣau ca prayogaḥ samatāsya ca |
dṛṅmārgaḥ śrāvakādīnāmiti sarvajñateṣyate ||12 ||
ākārāḥ saprayogāśca guṇā doṣāḥ salakṣaṇāḥ |
mokṣanirvedhabhāgīye śaikṣo'vaivartiko gaṇaḥ ||13||
samatābhavaśāntyośca kṣetraśuddhiranuttarā |
sarvākārābhisambodha eṣa sopāyakauśalaḥ ||14 ||
liṅgaṁ tasya vivṛddhiśca nirūḍhiścittasaṁsthitiḥ|
caturdhā ca vikalpasya pratipakṣaścaturvidhaḥ ||15 ||
pratyekaṁ darśanākhye ca bhāvanākhye ca vartmani|
ānantaryasamādhiśca saha vipratipattibhiḥ ||16 ||
mūrdhābhisamayastredhā daśadhā cānupūrvikaḥ |
ekakṣaṇābhisambodho lakṣaṇena caturvidhaḥ ||17||
svābhāvikaḥ sasāṁbhogo nairyāṇiko'parastathā|
dharmakāyaḥ sakāritraścaturdhā samudīritaḥ ||18 ||
iti| tatra prathamakārikādvayena aṣṭavastūnāṁ saṁgrahāt samāsanirdeśaḥ, tataḥ trayodaśakārikābhiḥ tasyaivārthaṁ saṁgṛhya vistareṇa vyākhyānaṁ bhavati| itthaṁ saṁkṣepavistarābhyāṁ bhāṣitatvena subhāṣitam| piṇḍārthakārikāṇāmeva śāstrapraṇetrā 'cittotpādaḥ parārthāya' -ityādivakṣyamāṇasakalaśāstreṇa vyākhyāsyamānatvāt tadvyākhyānenaiva vyākhyānaṁ sañcintya vīpsābhayena nātraitā vyākhyātāḥ |
sarvākārajñatā
1 cittotpādaḥ
itthaṁ sakalapiṇḍārtha nirdiśya bodhiṁ prāptukāmairbodhisattvaiḥ phalabhūtatvāt sarvākārajñatādhigantavyetyādau sarvākārajñatāsaṁgrahakārikāṁ vyākhyātukāmaḥ sālambanaṁ cittotpādasvarūpamāha-
cittotpādaḥ parārthāya samyaksambodhikāmatā |
buddho bhūtvā yathābhavyatayā parārthaṁ prati yatnaṁ kuryāmiti parārthāya samyaksambodhyadhikāmatālakṣaṇaḥ praṇidhiprasthānasvabhāvo dvividhaścittotpādaḥ| samyaksambodhikāmatā ca tatprārthanā kuśalo dharmacchandaścaitasikaḥ| viśiṣṭaviṣayapratibhāsamutpadyamānaṁ cittaṁ "cittotpādaḥ" iti kathaṁ sa (caitasikaḥ) cittotpādo bhavet ? satyametat| kintu kuśaladharmacchandalakṣaṇāyāṁ prārthanāyāṁ satyāṁ bodhicittamutpadyata iti kāraṇenātra kāryaṁ nirdiṣṭamevaṁ prārthayituḥ bodhisattvasya sarve kuśalā dharmā vṛddhiṁ yāntīti jñāpanāya copacāraḥ samāśrita ityadoṣaḥ| anyaprakāreṇa praṇidhānaṁ prārthanā vā samyaksambodhikāmatā tatsahacaritacittotpādaḥ prārthanayātidiśyate| evañca praṇidhānasahagataṁ taccittamutpadyata iti jñāpanāya vā ||
keyaṁ samyak-saṁbodhiḥ ? kaśca parārtho yatkāmatātmako yadarthaścittotpāda iti cet ? ucyate -
samāsavyāsataḥ sā ca yathāsūtraṁ sa cocyate ||19 ||
tisṛṣvapi jinajananīṣu prajñāpāramitāyāṁ dānādau ca deyadāyakapratigrāhakādyanupalabdhiḥ pratipattavyeti jñāpanārthakena; yathābhavyasarvasattvān nirvāṇe, matsariṇaśca dānādau pratiṣṭhāpayitukāmenāsyāṁ prajñāpāramitāyāṁ pratipattavyamitipradarśanapareṇa vacanena (vākyena) sūtrārthāviruddhena samāsavyāsataḥ parārthā samyaksambodhiḥ nirdiṣṭā| itthaṁ 'cittotpādaḥ parārthāya samyaksambodhikāmatā' jñātavyā| sarvākaragranthatātparyārthanirdeśāvasare sarvaṁ kathitaṁ tathāpi bahuvaktavyamāśaṅkya na (atra pradhānataḥ) samullikhitam |
evaṁ sālambanaṁ cittotpādasvarūpamabhidhāyedānīṁ tasya dvāviṁśatiprabhedān dvābhyāmantaraślokābhyāmāha-
bhūhemacandrajvalanairnidhiratnākarārṇavaiḥ |
vajrācalauṣadhīmitraiścintāmaṇyarkagītibhiḥ ||20||
nṛpagañjamahāmārgayānaprasravaṇodakaiḥ|
ānandoktinadīmaighairdvāviṁśatividhaḥ sa ca ||21||
chanda-āśaya-adhyāśaya-prayoga-dāna-śīla-kṣānti-vīrya-dhyāna-prajñā-upāya-kauśala-praṇidhāna-bala-
jñāna-abhijñā-puṇyajñāna-bodhipakṣānukūladharma-karuṇāvipaśyanā-dhāraṇīpratibhāna-dharmotsava-
ekayāna-dharmakāyaiḥ sahagataḥ (cittotpādaḥ) yathākramaṁ pṛthivī-kalyāṇasuvarṇa-śuklapakṣavanacandra-
jvalana-mahānidhāna-ratnākara-mahārṇava-vajraparvatarāja-bhaiṣajya-kalyāṇamitra-cintāmaṇi-āditya-
dharmamadhurasaṁgīti-mahārāja-koṣṭhāgāra-mahāmārga-yāna prasravaṇodaka-ānandokti-nadīdhārā-
meghaiḥ-sadṛśaḥ; sarvaśukladharmapratiṣṭhābhūtatvāt, bodhiparyāntāvikāritvāt, sakalaśukladharmavivṛddhigamanāt, trisarvajñatāvaraṇendhanadāhakatvāt, sarvasattvasaṁtarpaṇāt, guṇaratnānāmāśrayabhāvāt, sarvāniṣṭopanipātairakṣobhyatvāt, saṁpratyayadārḍhyenābhedyatvāt, ālambanavikṣepeṇāniṣkampyatvāt, kleśajñeyāvaraṇavyādhipraśamanāt, sarvāvasthāsu sattvārthāparityāgāt, yathāpraṇidhānaṁ phalasamṛddheḥ, vineyajanasya paripācanāt, vineyāvarjana karadharmadeśakatvāt, avyāhataprabhāvatvena parārthānuṣṭhānāt, bahupuṇyajñānasaṁbhārakośasthānatvāt, sarvāryayātānuyātatvāt, saṁsāranirvāṇānyatarāpātena sukhasaṁvāhanāt, śrutāśrutadharmadhāraṇādakṣayatvāt, mokṣakāmānāṁ vineyānāṁ priyaśrāvaṇāt, asaṁbhinna-ḥ parakāryakriyātvāt, tuṣitabhavanavāsādisandarśanayogyatvāt yathāsaṁkhyaṁ bhavati| ityevaṁ 'bhūhemacandrajvalanaitira' tyādibhiḥ dvāviṁśatiścittotpādā vyākhyātāḥ |
tatra prathamāstrayo mṛdumadhyādhimātratayādikarmikabhūmisaṅgṛhītāḥ| tataḥ ekaḥ prathamabhūmipraveśamārgasaṅgṛhītaḥ| tadantaraṁ daśa pramuditādidaśabhūmisaṅgṛhītā darśanabhāvanāmārgagocarāḥ| tataḥ pañca viśeṣamārgasaṅgṛhītāḥ| tadantaraṁ trayaṁ cittotpādāḥ prayogamaulapṛṣṭhadvāreṇa buddhabhūmisaṅgṛhītāḥ| iti cittotpādabhedaḥ ādikarmikabhūmimārabhya yāvad buddhabhūmi saṅgṛhītaḥ |
2 - avavādaḥ
prasaṅgāgata (cittotpāda) - bhedamabhidhāya utpāditaprathamādibodhicittāya yathākālaṁ bodhisattvāya prārthitārthabodhicittotpādāya tadākṣiptadharmasiddhaye prāptaguṇaparirakṣaṇenābhivṛddhaye copadeśo'vavāda ityata āha-
pratipattau ca satyeṣu buddharatnādiṣu triṣu |
asaktāvapariśrāntau pratipatsamparigrahe ||22||
cakṣuḥṣu pañcasu jñeyaḥ ṣaḍsvabhijñāguṇeṣu ca |
dṛṅmārge bhāvanākhye cetyavavādo daśātmakaḥ||23||
yathoktaprabhedabodhicittapratipattau saṁvṛtiparamārthasatyānatikrameṇa śrāvakādyasādhāraṇatayā'nupalambhayogena vartanamiti śikṣaṇaṁ pratipattyavavādaḥ|
duḥkhe phalabhūtarūpādiśūnyatāprajñāpāramitayostathatārūpatvādaikātmyamiti| samudaye śūnyatāhetubhūtarūpādyoravyatiriktatvena rūpādirna samudayanirodhasaṁkleśavyavadānadharmī iti| nirodhe śūnyatāyāmutpādanirodhasaṁkleśavyavadānahānivṛddhyādirahitāyānna rūpaṁ yāvannāvidyotpādo nāvidyānirodho na buddho bodhiriti| mārge dānādipāramitābhirātmano'dhyātmaśūnyatādīnāṁ bahirdhāśūnyatādibhiḥ pūrvāntāparāntayośca parasparaṁ na yuktāyuktatvena pratipattirityupadeśaḥ satyāvavādaḥ |
buddhe buddhabodhyorekatvalakṣaṇatvena buddhakaradharmalakṣaṇasarvākārajñatāyā anupalambhe rūpādyayojanenālambyālambakasamatājñānamiti| dharme trisarvajñatāsaṁgṛhītasamastavastupratipakṣākārasaṅgrahaiḥ sarvadharmāṇāṁ saṅgṛhītānāṁ niḥsvabhāvateti| saṁghe buddharatnāntargatatvenārhadvarjyeṣu phalasthapratipannakabhedena saptasu mahāpuruṣeṣu pratyekabuddhena sahāṣṭāsu mṛdvindriyādibhedena viṁśatisaṁkhyāvacchinneṣyāryāvaivarttikabodhisattvaśaikṣeṣvanutpādatayā pravṛttirityupadeśo ratnatrayāvavādaḥ |
ārabdhavīryatayā yathoktārthānuṣṭhānaṁ prati kāyādisukhallikatvena kasyacidabhiniveśaḥ syādityasaktau kāyādīnāmasvabhāvatayā deśanāvavādaḥ |
ciratarakālābhyāsenāpi samīhitārthāniṣpattāvuttrasanajātīyasya parikhedaḥ syādityapariśrāntau rūpāderyāvat samyaksambodheramananatayā deśanāvavādaḥ |
daśadigavasthitabuddhādibhyaḥ pratyarthaṁ mārgopadeśe gṛhyamāṇe cittāvalīnatā syāditi pratipatsamparigrahe dharmāṇāṁ prakṛtyajātatvena śikṣaṇamavavādaḥ |
māṁsavaipākikadivyaprajñādharmabuddhacakṣuṣāṁ yathāsaṁkhyaṁ pratiniyatavastusarvasattvacyutyupapattisarvadharmāvikalpānāṁ sarvāryapudgalādhigamasarvākārasarvadharmābhisambodhaviṣayāṇāṁ tathatayaikatvena pratipattiriti śikṣaṇaṁ pañcacakṣuravavādaḥ |
ṛddhidivyaśrotraparacittajñānapūrvanivāsānusmṛtyabhisaṁskārikadivyacakṣurāsravakṣayajñānābhijñānāṁ pṛthivīkampanādisarvalokadhātusthasūkṣmataraśabdaśravaṇasarāgādiparacittaparijñānasvapara-pūrvānekajātyanusmaraṇasarvarūpadarśanakleśajñeyāvaraṇaprahāṇakāritrāṇāmādiśāntatvenāvabodha iti deśanā ṣaḍabhijñāvavādaḥ |
catuḥsatyasaṅgṛhītaṣoḍaśakṣaṇasvabhāvaṁ darśanamārgaṁ dharmānvayajñānakṣāntijñānātmakaṁ sarvadharmaniḥsvabhāvabodhena māyākāra iva sarvatrānabhiniviṣṭamūrtistatprahātavyavastupratipakṣatvena yogī vibhāvayatīti deśanā darśanamārgāvavādaḥ |
saṁskṛtāsaṁskṛtayorekarūpatvena parasparamaśakyavyatirekaprajñaptivad yathoktadarśanamārgasaṁmukhīkṛtavastvavyatirekālambanād darśanabhāvanayorapṛthagbhāva iti na lākṣaṇikaṁ bhāvanāmārgavyavasthānam, atha ca sa tatprahātavyavastupratipakṣatvena vibhāvyate pratītyasamutpādadharmatayeti deśanā bhāvanāmārgāvavāda ityevaṁ bodhicittatadākṣitpadharmasvabhāvaprajñāpāramitāyāṁ yā pratipattiranupalambhākārā, tasyā yadālambanaṁ catvāryasatyāni, ya āśrayastrīṇi śaraṇāni, yo viśeṣagamanaheturasaktiḥ, yo'vyāvṛttigamanahetupariśrāntiḥ, yo'nanyayānagamanahetuḥ pratipatsaṁparigrahaḥ, yo'parapratyagāmitvahetuḥ pañca cakṣūṁṣiḥ, yaḥ sarvākārajñatāparipūrihetuḥ ṣaḍabhijñāḥ, yau niṣṭhāhetū darśanabhāvanāmārgau, tatsarvamavavādaprakaraṇe nirdiṣṭametāvataiva sarvo'rthaḥ sampanna iti daśavidho'vavādaḥ |
saṁgharatnādhikāre tatsubodhāya dvau antaraślokau ityāha -
mṛdutīkṣṇendriyai śraddhādṛṣṭiprāptau kulaṅkulau |
ekavīcyantarotpadya kārākārākaniṣṭhagāḥ ||24||
plutāstrayo bhavasyāgraparamo rūparāgahā |
dṛṣṭadharmaśamaḥ kāyasākṣī khaḍgaśca viṁśatiḥ ||25||
vakṣyamāṇamārgajñatāsaṅgṛhītaṣoḍaśakṣaṇadarśanamārgam āśritya śraddhādharmānusāribhedena prathamaphalapratipannako dvividhaḥ| tataḥ srota āpannaḥ| tato devamanuṣyakulaṁkulatvena sa evānyo dvividhaḥ | tato dvitīyaphalapratipannako mṛdutīkṣṇendriya evaikaḥ śraddhādṛṣṭiprāptaḥ| tataḥ sakṛdāgāmī| tataḥ sa ekavīciko'paraḥ | tataṁ tṛtīyaphalapratipannakaḥ pūrvavacchaddhādṛṣṭiprāptaḥ | tataḥ anāgāmī antarābhave upapadya, abhisaṁskāre anabhisaṁskāre ca parinirvāyīti caturdhā| tataṁ evākaniṣṭhagaḥ plutārdhaplutasarvasthānacyutatvenordhvāvakrāntāparastrividhaḥ| tataḥ sa eva bhavāgragastu rūpavītarāgo dṛṣṭadharmaśamaḥ kāyasākṣīti aparo dvividhaḥ | tato'rhattvaphalapratipannakaḥ | tataḥ pratyekabuddha iti viṁśatiḥ|
3-nirvedhāṅgam
labdhāvavādasyaivamādikarmikasya nirvedhāṅgabhavanamiti nirvedhāṅgamāha -
ālambanata ākārāddhetutvātsamparigrahāt|
caturvikalpasaṁyogaṁ yathāsvaṁ bhajatāṁ satām||26||
śrāvakebhyaḥ sakhaḍgebhyo bodhisattvasya tāyinaḥ |
mṛdumadhyādhimātrāṇāmūṣmādīnāṁ viśiṣṭatā ||27||
bodhisattvānāṁ śrutādiprakarṣaprāptamokṣabhāgīyaśraddhādilakṣaṇakuśalamūlādūrdhvaṁ catuḥsatyaprativedhānukūlāni ca caturnirvedhabhāgīyāni laukikabhāvanāmayāni ūṣmaprāpta iti kuśalamūlam, tato mūrdhaprāptaḥ, tataḥ kṣāntiprāptaḥ, tato'gradharma iti mṛdvādikrameṇa utpādo'thavā bodhisattvasambaddhamṛdvindriyādipudgalabhedena vakṣyamāṇamṛdumadhyādhimātrālambanaviśiṣṭavastvātmakacatuḥsatyālambanadharmadarśana-pratipakṣatvenānabhiniveśādyākāraviśeṣāt yānatrayādhigamahetutvaviśeṣādupāyakauśalakalyāṇamitralakṣaṇasamparigrahād darśanabhāvanāmārgābhyāṁ prahātavyā grāhyagrāhakacaturvikalpāḥ vakṣamāṇanayasambandhenotpannāḥ śrāvakādīnāmūṣmādibhyo viśiṣṭāḥ| teṣāmūṣmādikuśalamūlaṁ nyāye rūpaṇādilakṣaṇavastvātmakacatuḥsatyālambanamātmadarśanapratipakṣatvenānityādyākārapratipannaṁ svayānādhigamahetubhūtaṁ samparigraharahitaṁ, caturvidho vikalpo'saṁsṛṣṭo bhavatīti vyavasthāpanāt| bodhisattvānāṁ nirvedhabhāgīyāni upāyakauśalabalena kvacit hetunā, kvacit phalena, kvacit svarūpatayā, kvacid dharmatākāreṇa yathābhavyatayā catuḥsatyavastvālambanamiti veditavyam| saṁkṣiptavyākhyāmātraṁ vaktukāmena na prapañcitam | yata idameva vyavasthāpanaṁ hyato'nyayānamāśritya kutrāpi dūṣaṇaṁ nābhidhātavyam |
ālambanākārayoḥ kā viśeṣatā ityata ālambanākārau saptamiḥ antaraślokairāha -
ālambanamanityādi satyādhāraṁ tadākṛtiḥ |
niṣedho'bhiniveśāderheturyānatrayāptaye || 28 ||
rūpādyāyavyayau viṣṭhāsthitī prajñaptyavācyate |
tatra mṛduna anityādiṣoḍaśākāraṁ duḥkhādicatuḥsatyādhāramālambanam| duḥkhādisatyābhiniveśālambanādīnāṁ niṣedhaḥ tadākṛtiḥ | yānatrayādhigamaprāptaye hetubhāvaḥ sarveṣāmevoṣmādīnāṁ veditavyaḥ |
adhimuktinā tattvamanaskāreṇa ca yathāsaṁkhyaṁ rūpādīnāṁ pratipatteḥ niṣedhasya cānupalambhanaṁ na samanudarśanamiti madhyasyālambanam |
sarvanāmadheyābhāvena prabandhavisadṛśaprabandhasadṛśapravṛttilakṣaṇayorabhāva ityākṛtiḥ |
rūpamārabhya yāvadbuddha iti sarvadharmasāṅketiko vyāvahārikadharma ityadhimātrasyālambanam | kuśalādidharmatā na kenacid vacanīyā ityākṛtiḥ | ityālambanākāravannirvikalpajñānāgneḥ pūrvarūpatvādūṣmagataṁ trividham |
rūpādāvasthitisteṣāṁ tadbhāvenāsvabhāvatā || 29 ||
tayormithaḥsvabhāvatvaṁ tadanityādyasaṁsthitiḥ |
tāsāṁ tadbhāvaśūnyatvaṁ mithaḥ svābhāvyametayoḥ ||30||
anudgraho yo dharmāṇāṁ tannimittāsamīkṣaṇam |
parīkṣaṇañca prajñāyāḥ sarvaṁsyānupalambhataḥ ||31||
iti| atra svabhāvaśūnyatayā rūpādīnāṁ rūpādisvabhāvenāpagatasvabhāvatā, tataḥ rūpādyasthānamiti mṛduna ālambanam |
paramārthena rūpādisarvadharmaśūnyatayoḥ parasparamekaṁ rūpamiti śūnyatāyāmanityatvādīnāmabhāvena rūpādau na nityānityādibhiḥ sthānamityākāraḥ |
dharmadhāturūpatayānityādiśūnyatānāṁ svaniḥsvabhāvatvādanityādiśūnyatānāṁ parasparamaikātmyamiti madhyasyālambanam | yaṁ svabhāvapratiṣedhenāsvīkāro rūpādīnāṁ sa ākāra iti |
svabhāvābhāvatayaiva nīlādinimittādarśanaṁ rūpādīnāmiti adhimātrasyālambanam | samyagdharmapravicayatvena prajñāyāḥ sarvavastuno'nupalambhatayā nirūpaṇamityākāraḥ | ityālambanākāravaccalakuśalamūlamūrdhatvānmūrdhagataṁ trividham |
rūpāderasvabhāvatvaṁ tadabhāvasvabhāvatā |
tadajātiraniryāṇaṁ śuddhistadanimittatā ||32 ||
tannimittānadhiṣṭhānānadhimuktirasaṁjñatāṁ |
iti| atra śūnyatā rūpalakṣyalakṣaṇayorekatvenāsvabhāvo rūpādīnāmiti mṛduna ālambanam | ālambakajanaṁ prati abhāvasvabhāvatā rūpādīnāmityākāraḥ |
prakṛtyasvabhāvatvena rūpādīnāmanutpādānirodhāviti(madhyasya) ālambanam | sarvadharmasvarūpāvabodhena kāyādīnāṁ sarvākāraviśuddhirityākāraḥ |
svasāmānyalakṣaṇānupapattyā sarvadharmāṇāmanimittatvamiti adhimātrasyālambanam | prakṛtyaiva rūpādinimittānāmāśrayarahitatvenādhimokṣamanaskārānadhimokṣatattvamanaskārāparijñānamiti ākāraḥ | ityālambanākāravadapāyābhāvenādhimātradharmakṣamaṇāt kṣāntigataṁ trividham |
samādhistasya kāritraṁ vyākṛtirmananākṣayaḥ ||33||
mithastrikasya svābhāvyaṁ samādheravikalpanā |
iti nirvedhabhāgīyaṁ mṛdumadhyādhimātrataḥ ||34||
iti| atra sarvadharmāṇāmanutpādasya vīraṁgamādīnāñca samādhirbhāvanīya iti mṛduna ālambanam | svapraṇidhānapuṇyajñānadharmadhātubalenānābhogātsarvalokadhātuṣu yathābhavyatayā samādhervyāpāraḥ pravartata ityākāraḥ |
dharmataiṣā samyakpratipannasamādheryogino buddhairvyākaraṇaṁ kriyata iti madhyasyālambanam | sarvavikalpānupapattyā viditasamādhisvarūpasya bodhisattvasyāhaṁ samāhitaṁ ityādijñānaṁ na sambhavatītyākāraḥ |
dharmatayā samādhibodhisattvaprajñāpāramitārthatrayasya parasparamekaṁ rūpamityadhimātrasyālambanam | sarvadharmāvidyamānatvena samādheravikalpanaṁ paramopāya ityākāraḥ | ityālambanākāravallaukikasarvadharmāgratvādagradharmākhyaṁ trividham |
ālambanamanityādi satyādhāramatiricya ālambanaviśiṣṭākārayoḥ dharmadharmyabhidhāne satyapi ālambanaviśiṣṭākārayoḥ dharmābhidhānena sarvatra ucyamāne ṛte viśiṣṭāntaraparihārāparihārau nānayoḥ kaścit prativiśeṣa iti nyāyāt| athavā kārikācchandānurodhena bhinnābhidhāne'pi abhiniveśādiniṣedhayuktayoḥ tattvataḥ vidhānapratiṣedharahitatvād duḥkhādisatyāntargatamevālambanamākāraśca kriyete | tathaivāparatrāpi boddhavyam |
caturvikalpasaṁyogasya sphuṭārthāvabodhāya dvau antaraślokau āha-
dvaividhyaṁ grāhyakalpasya vastutatpratipakṣataḥ |
moharāśyādibhedena pratyekaṁ navadhā tu saḥ ||35||
iti| sāṁkleśikavastvadhiṣṭhānatvena pratipakṣādhiṣṭhānatvena ca prakāradvaye'vidyāvyavadānaskandhādiprabhedā navadhā |
dravyaprajñaptyadhiṣṭhāno dvividho grāhako mataḥ |
svatantrātmādirūpeṇa skandhādyāśrayatastathā ||36||
iti| atra pudgaladravyasatpuruṣaprajñaptisadupalambhatvena dvividho grāhakavikalpo'pi| svatantrātmaskandhādyupalambhena pratyekaṁ navaprakāro bhavati |
tatrāyameva saṁkṣepārthaḥ - saṁkleśavastvadhiṣṭhānāḥ (yathā) -avidyā-rūpādi-skandha-nāmarūpābhiniveśa-antadvayasakti-saṁkleśavyavadānājñāna-āryamārgāpratiṣṭhāna-upalambha-ātmādi-viśuddhyutpādādigrāhyavikalpāḥ|
pratipakṣādhiṣṭhānā-rāśi-āyadvāra-gotra-utpāda-śūnyatā-pāramitārtha-darśana-bhāvanā-aśaikṣamārgāśceti grāhyavikalpāḥ |
pudgaladravyasadadhiṣṭhānāḥ - svatantrātma-eka-kāraṇa-draṣṭādyātma-saṁkleśa-vairāgya-darśana-bhāvanā- kṛtārthādhārāśceti grāhakavikalpāḥ |
prajñaptisatpuruṣādhiṣṭhānāḥ- skandha-āyatana- dhātu - pratītyasamutpāda -vyavadāna- darśana- bhāvanā -viśeṣa- aśaikṣamārgāśceti grāhakavikalpāḥ |
ityevaṁ caturvikalpāścaturnivedhabhāgīyairyathākramaṁ saṁyuktā bhavanti |
sambaddhakārikānusāram uktapūrve'pi samparigrahe tadbalena yathoktaviśeṣo bhavatīti darśanāya tadanantaramantaraślokaḥ -
cittānavalīnatvādi naiḥsvābhāvyādideśakaḥ |
tadvipakṣaparityāgaḥ sarvathā samparigrahaḥ |37||
cittānabalīnatvānuttrāsādinopāyakauśalyena yathāśayaṁ mātsaryādivipakṣadharmaviyuktaḥ samastavastunairātmyādideśakaḥ kalyāṇamitramiti samparigrahaḥ |
4-pratipatterādhāraḥ
pratipattimato yathoktanirvedhabhāgīyamanyadapi darśanamārgādikamiti pratipatterādhāramāha-
ṣoḍhādhigamadharmasya pratipakṣaprahāṇayoḥ |
tayoḥ paryupayogasya prajñāyāḥ kṛpayā saha ||38||
śiṣyāsādhāraṇatvasya parārthānukramasya ca |
jñānasyāyatnavṛtteśca pratiṣṭhā gotramucyate ||39||
tatrādau tāvaccaturvidhalaukikanirvedhabhāgīyānāmutpādādhāraḥ | tato lokottaradarśanabhāvanāmārgayoḥ | tatastadutpattibalena cauraniṣkāsanakapāṭapidhānavat samakālaṁ samastapratipakṣotpādavipakṣanirodhayoḥ | tatastadanupalabdhyā tadutpādanirodhayuktavikalpāpagamasya | tataṁ pūrvapraṇidhānadānādyupāyakauśalyabalena saṁsāranirvāṇāpratiṣṭhānayoḥ prajñākaruṇayoḥ | tatastadutpattyā śrāvakādyasādhāraṇadharmasya| tato yathāśayamavatāraṇādyabhisandhidvāreṇa yānatrayapratiṣṭhāpanalakṣaṇaparārthānukramasya | tato yāvadāsaṁsāraṁ nirnimittānābhogaparārthajñānasya cādhāraḥ | ayamevānukramaḥ | anenaiva sarva puruṣārthāḥ sampadyante |
pratipattidharmāvasthāntarabhedena trayodaśavidho bodhisattvo yathoktadharmādhāro dharmadhātusvabhāva eva gotramiti nirdiṣṭam |
yadi dharmadhātorevāryadharmādhigamāya hetutvāttadātmako bodhisattvaḥ prakṛtisthamanuttarabuddhadharmāṇāṁ gotram, tadā tatsāmānyavartitvād 'na bodhisattva eveti' mandabuddhi puruṣaṁ pratyāśaṁkya antaraślokamāha-
dharmadhātorasambhedād gotrabhedo na yujyate |
yathā śrāvakayānādyadhigamakrameṇālambeta tathāryadharmādhigamāya dharmadhātorhetubhāvena vyavasthāpanād gotratvena vyapadeśa ityapi samādhiḥ dṛśyate, tathāpi saukaryāt laukikadṛṣṭāntenāpi samādhyantaramāha -
ādheyadharmabhedāttu tadbhedaḥ parigīyate ||40||
yathaikamṛddravyābhinirvṛttaikatejaḥparipakvādhāraghaṭāderādheyakṣaudraśarkarādibhājanatvena bhedastadbad yānatrayasaṅgṛhītādhigantavyādheyadharmanānātvenādhāranānātvaṁ nirdiṣṭamiti |
5- ālambanam
yathoktapratipattyādhārasya kimālambanamityāha -
ālambanaṁ sarvadharmāste punaḥ kuśalādayaḥ |
laukikādhigamākhyāśca ye ca lokottarā matāḥ || 41 ||
sāsravānasravā dharmāḥ saṁskṛtāsaṁskṛtāśca ye |
śiṣyasādhāraṇā dharmā ye cāsādhāraṇā muneḥ ||42||
tatrādau tāvat sāmānyena (sarvadharmāḥ) kuśalākuśalāvyākṛtāḥ yathākramaṁ śrāmaṇyatāprāṇātipātādyavyākṛtakāyakarmādayaḥ | tatasteṣāmeva laukikādidvividhasyāvaśiṣṭāścattvāro bhedāḥ, yathāsaṁkhyaṁ bālapṛthagjanasambaddhāḥ pañca skandhāḥ, sarvāryajanasaṁgṛhītāni catvāri dhyānāni, ātmadarśanāpratipakṣatvena pañcopādānaskandhāḥ | taddarśanapratipakṣatvena catvāri smṛtyupasthānāni| hetupratyayādhīnāḥ kāmādidhātavaḥ | kāraṇānapekṣāḥ tathatā | sarvāryajanasantānaprabhavāni caturdhyānāni | samyaksambuddhasantānodayadharmīṇi daśabalāni ityevamadhigamānukrameṇa sarvadharmā yathāvadālambyanta ityālambanamekādaśavidham |
samuddeśaḥ
tādṛśālambanapratipatteḥ kaḥ samuddeśa iti samuddeśamāha-
sarvasattvāgratā cittaprahāṇādhigamatraye |
tribhirmahattvairuddeśo vijñeyo'yaṁ svayambhuvām||43||
sarvathā sarvākārajñatāparijñānena bhaviṣyadbuddhabodhisattvānāṁ sarvasattva (rāśi)-akhilasattva (nikāya) -agratācittamahattvaṁ prahāṇamahattvamadhigamamahattvañcādhikṛtya pratipattau pravṛttatvānmahattvānmahattvatrayayuktatvācca trividhaḥ samuddeśo jñātavyaḥ |
7-sannāhapratipattiḥ
ityevaṁ pratipattyādhārādīn abhidhāya kiñca tatsvarūpamiti cet? sā trisarvajñatāviṣaye sāmānyena śukladharmādhiṣṭhānā, sarvākārābhisambodhādau caturvidhe'bhisamaye pratyabhisamayaṁ ṣaṭpāramitādhiṣṭhānā ca kriyā paripattiḥ| evaṁ yathāvat prayogadarśanabhāvanāviśeṣamārgasvabhāvānāṁ pratipattilakṣaṇānāṁ sannāhaprasthānasambhāraniryāṇānāṁ madhye vīryarūpatayā sannāhapratipattiṁ prathamāmāha-
dānādau ṣaḍvidhe teṣāṁ pratyekaṁ saṁgraheṇa yā |
sannāhapratipattiḥ ṣā ṣaḍbhiḥ ṣaṭkairyathoditā ||44||
iti| dharmadānādidāne śrāvakādimanaskāraparivarjanam, sarvajanāpriyavāditvakṣāntiḥ, chandajananam, yānāntarāvyavakīrṇaikāgratānuttarasamyaksambodhipariṇāmanā yathākramaṁ deyādyanupalambhasannāhatvena kriyante| tathaiva śīlasya rakṣaṇam, kṣānteḥ sampādanam, vīryasya prārambhaḥ, dhyānasya ārādhanam, prajñāyā bhāvanā ityevaṁ dānādiṣaṭpāramitāsu pratyekaṁ dānādau saṁgṛhītāsu ṣaḍbhiḥ ṣaṭkaiḥ ṣaṭtriṁśadvidyā bhavanti dānādisādharmyācca ṣaṭ sannāhapratipattayo bhavanti |
8-prasthānapratipattiḥ
kṛtasannāhasyaivaṁ prasthānamiti prasthānapratipattiṁ dvitīyāmāha -
dhyānārūpyeṣu dānādau mārgai maitryādikeṣu ca |
gatopalambhayoge ca trimaṇḍalaviśuddhiṣu ||45||
uddeśe ṣaṭsvabhijñāsu sarvākārajñatānaye |
prasthānapratipajjñeyā mahāyānādhirohiṇo ||46 ||
dhyānārūpyasamāpatti-dānādiṣaṭpāramitā-darśanabhāvanāśaikṣaviśeṣamārga-caturapramāṇa- anupalambhayoga-sarvavastutrimaṇḍalaviśuddhi-uddeśa-ṣaḍabhijñā-sarvākārajñatāsu samyagvyavasthitilakṣaṇā hi samastamahāyānadharmākramaṇasvabhāvā prasthānapratipattiḥ navadhā |
9-sambhārapratipattiḥ
kṛtaprasthānasyaivaṁ sambhāra iti sambhārapratipattiṁ tṛtīyāmāha-
dayā dānādhikaṁ ṣaṭkaṁ śamathaḥ savidarśanaṁ |
yuganaddhaśca yo mārgaṁ upāye yacca kauśalam ||47||
jñānaṁ puṇyaṁ mārgaśca dhāraṇī bhūmayo daśa |
pratipakṣaśca vijñeyaḥ sambhārapratipatkramaḥ ||48||
mahākaruṇa-dāna-śīla-vīrya-dhyāna-prajñā-śamatha-vidarśanā-yuganaddhamārga- upāyakauśala- jñāna- puṇya- darśanādimārga- vacanādidhāraṇī- bhūmi- pratipakṣāṇāmanupalambhena saṁvṛtisatyānatikrameṇa samastamahāyānārthapratipatterebhiḥ karuṇādibhiḥ samyak-pratipatsvābhāvyāt mahābodhigrahaṇāt mahākaruṇādisambhārā iti saptadaśa sambhārapratipattayaḥ | tatra jñānasambhāraḥ ādhyātmika-bāhya- tadubhaya-śūnyatā-mahat- paramārtha- saṁskṛta- asaṁskṛta- atītānanta- anavarāgra- anavakāra- prakṛti-sarvadharma- lakṣaṇa-anupalambha- abhāvasvabhāva- bhāva- abhāva- svabhāva- parabhāvaśūnyatānāṁ bhedena viṁśatidhā |
ādhyātmikatvabāhyatvobhayaśūnyatvatastathā |
diṅnirvāṇārthataścaiva saṁskṛtāsaṁskṛtatvataḥ ||1||
atyantānavarāgratvānavakārākṛtātvataḥ |
sarvadharmatvalakṣmatvābhyatītāditvataḥ punaḥ ||2||
sāṁyogikatvabhāvatvākāśaśūnyasvabhāvataḥ |
svasvabhāvaviyuktatvād viṁśatiḥ śūnyatā matāḥ ||3||
bhūmisambhāreṇa daśabhūbhaya iti pariṣkriyamāṇānāṁ dharmāṇāṁ saṁdarśanāya trayoviṁśatirantaraślokā kathyante-
1. pramuditā bhūmiḥ
labhyate prathamā bhūmirdaśadhā parikarmaṇā|
āśayo hitavastutvaṁ sattveṣu samacittatā ||49 ||
tyāgaḥ sevā ca mitrāṇāṁ saddharmālambanaiṣaṇā |
sadā naiṣkramyacittatvaṁ buddhakāyagatā spṛhā || 50 ||
dharmasya deśanā satyaṁ daśamaṁ vākyamiṣyate |
jñeyañca parikarmaiṣāṁ svabhāvānupalambhataḥ ||51||
iti| yathāvat sarvavastuṣu akauṭilyāśayaḥ, sva-paraprayojane hitatvam, sarvasattveṣu samacittatā, sarvasvaparityāgaḥ, kalyāṇamitrārāgaṇam, yānatrayasaṅgṛhīta saddharmālambanaparyeṣṭiḥ, gṛhavāsānabhiratiḥ, anuttarabuddhakāyagatā spṛhā, saddharmaprakāśanam, satyavāditetyevamebhirdaśabhirlakṣaṇadharmaiḥ sarvathotpadyamānattvāt parikarmabhiḥ kāraṇaviśeṣaiḥ svabhāvānupalambhatayā kṛtaviśeṣalakṣaṇaparikarmabhireva prathamā pramuditā bhūmiḥ prāpyate |
2- vimalā bhūmiḥ
śīlaṁ kṛtajñatā kṣānti pramodyaṁ mahatī kṛpā |
gauravaṁ guruśuśrūṣā vīryaṁ dānādike'ṣṭamam ||52||
iti kuśaladharma-sattvārthakriyā-saṁvaraśīlāni, parakṛtopakārasya avismaraṇam (avipraṇāśanam), parakṛtāpakārādau kṣāntiḥ, kuśaladharmasyārādhane'vipratisāraḥ, sarvajaneṣu maitrī, upādhyāyādiṣu praṇamanam, kalyāṇamitranirdiṣṭadharmasādhanā, dānādiṣaṭpāramitāsu paryeṣṭirityevaṁ kṛtaparikarmaviśeṣeṇāṣṭaprakāradharmeṇa dvitīyā vimalā bhūmiradhigamyate |
3. prabhākarī bhūmiḥ
atṛptatā śrute dānaṁ dharmasya ca nirāmiṣam |
buddhakṣetrasya saṁśuddhiḥ saṁsārāparikheditā ||53 ||
hrīrapatrāpyamityetat pañcadhā mananātmakam |
iti| saddharmaśravaṇe tṛpterajñānam, lābhādinirapekṣacittena saddharmaprakāśanam, svabuddhakṣetrāśrayāśritasaṁśodhanam, upakṛtasattvavaiparītyādidarśanena na parikhedāpattiḥ, svaparāpekṣayā akuśaladharmākaraṇamityevaṁ pañcadhā parikarmaṇā pūrvavat kṛtānavabudhyamānasvabhāvaparikarmaṇā tṛtīyā prabhākarī bhūmiravabudhyate |
4. arciṣmatī bhūmiḥ
vanāśā'lpecchatā tuṣṭirdhūtasaṁlekhasevanam ||54||
śikṣāyā aparityāgaḥ kāmānāṁ vijugupsanam |
nirvitsarvāstisantyāgo'navalīnānapekṣate||55||
iti| araṇyāvāsaḥ, aprāptalābheṣu anabhilāṣaḥ, prāptalābheṣvanadhikābhyarthanā, bhikṣādidhautaguṇasaṁvaraṇam, gṛhītaśikṣāṇāṁ prāṇādibhyo'pi aparityajanam, kāmaguṇeṣu doṣopalambhadarśanena nindanam, vineyānusāreṇa nirvāṇe pravaṇatvam, sarvasvaparityāgaḥ, kuśalasādhane cittāsaṁkocaḥ, sarvavastvanapekṣaṇamityevaṁ pūrvavaddaśaprakāreṇa caturthī arciṣmatī bhūmirabhirūhyate |
5. sudurjayā bhūmiḥ
saṁstavaṁ kulamātsaryaṁ sthānaṁ saṅgaṇikāvaham |
ātmotkarṣaparāvajñe karmamārgān daśāśubhān ||56||
mānaṁ stambhaṁ viparyāsaṁ vimatiṁ kleśamarṣaṇam |
vivarjayan samāpnoti daśaitān pañcamīṁ bhuvam||57||
iti| lābhādyarthaṁ gṛhipravrajitādibhiḥ saṁvāsaḥ, śrāddhakulānupadarśanam, janākīrṇanagarādi, svapraśaṁsanaparanindane, daśākuśalakarmapathāḥ, śrutādyabhimānaḥ, parāpraṇamanam, kuśalākuśalaviparītābhīniveśaḥ, mithyādṛṣṭyādikumatiḥ, sarvarāgādisarvakleśābhimukhīkaraṇaṁ cetyevaṁlakṣaṇān daśadharmān vivarjayan arthādākṣiptaviparyayadharmeṇa daśaprakāraparikarmaṇā pūrvavat pañcamī sudurjayā bhūmirākramyate |
6. abhimukhī bhūmiḥ
dānaśīlakṣamāvīryadhyānaprajñāprapūraṇāt |
śiṣyakhaḍgaspṛhātrāsacetasāṁ parivarjakaḥ ||58||
yācito'navalīnaśca sarvatyāge'pyadurmanāḥ |
kṛśo'pi nārthināṁ kṣeptā ṣaṣṭhīṁ bhūmiṁ samaśnute ||59||
dānādiṣaṭpāramitāparipūraṇena śrāvakapratyekabuddhābhilāṣasya svabhāvānupalambhotttrāsasya ca yācakajanaprārthanāsaṁkocasya svarasapravṛttasarvārthatyāgadaurmanasyasya dāridryādarthijanapratikṣepacittasya ca varjanenetyevaṁ dvādaśabhiḥ parikarmabhiḥ pūrvavat ṣaṣṭhī abhimukhī bhūmirājñāyate |
7. dūraṅgamā bhūmiḥ
ātmasattvagraho jīvapudgalocchedaśāśvataḥ |
nimittahetvoḥ skandheṣu dhātuṣvāyataneṣu ca ||60||
traidhātuke pratiṣṭhānaṁ saktirālīnacittatā |
ratnatritayaśīleṣu taddṛṣṭyabhiniveśitā ||61||
śūnyatāyāṁ vivādaśca tadvirodhaśca viṁśatiḥ|
kalaṅkā yasya vicchinnāḥ saptamīmetyasau bhuvam ||62||
iti| ātmasattvajīvapudgalocchedaśāśvatanimittahetuskandhadhātvāyatanatraidhātukādhiṣṭhāna-saktyālīnacittabuddhadharmasaṁghaśīladṛṣṭyabhiniveśaśūnyatāvivādavirodhodbhāvanāgrahotsṛṣṭayaścetyevaṁ viṁśatiprakārakalaṅkāpagamādākṣiptaviparyayadharmeṇa viṁśatiprakāreṇa parikarmadharmeṇa pūrvavat saptamī dūraṅgamā bhūmiḥ samīyate |
arthākṣiptadharmatānirdeśāyāha-
trivimokṣamukhajñānaṁ trimaṇḍalaviśuddhatā |
karuṇāmananā dharmasamataikanayajñatā ||63||
anutpādakṣamājñānaṁ dharmāṇāmekadheraṇā|
kalpanāyāḥ samuddhātaḥ saṁjñādṛkkleśavarjanam||64||
śamathasya ca nidhyaptiḥ kauśalañca vidarśane|
cittasya dāntatā jñānaṁ sarvatrāpratighāti ca ||65||
sakterabhūmiryatrecchaṁ kṣetrāntaragatiḥ samam |
sarvatra svātmabhāvasya darśanañceti viṁśatiḥ|| 66||
śūnyatā'nimittāpraṇihitavimokṣamukhasamyagjñānam, daśakuśalakarmapatheṣu vadhavadhyaghātakānupalambhādi, sarvasattvālambanakaruṇā, vastvanupalambhaḥ, sarvadharmasamatāvabodhaḥ, mahāyānaikayānāvabodhaḥ, anutpādaparijñānam, gambhīradharmanidhyānakṣāntyavagamaḥ, sarvajñeyānāṁ mahāyānopāyamukhena prakāśanam, sarvakalpanocchedaḥ, nimittodgrahaṇavikalpābhāvasatkāyādipañcadṛṣṭisantyāgaḥ, rāgādikleśavarjanāni, śamathabhāvanā, prajñākauśalyam, cittopaśamaḥ, rūpādyapratighātajñānam, abhiniveśāsthānam, yatheṣṭasamakālabuddhakṣetragamanam, vineyānurūpaṁ sarvatra svakāyaprakāśanamiti viṁśatiprakāreṇānena parikarmadharmeṇāpi pūrvavat saptamī bhūmiḥ samīyate |
8. acalā bhūmiḥ
sarvasattvamanojñānamabhijñākrīḍanaṁ śubhā |
buddhakṣetrasya niṣpattirbuddhasevāparīkṣaṇe ||67||
akṣajñānaṁ jinakṣetraśuddhirmāyopamā sthitiḥ |
sañcintya ca bhavādānamidaṁ karmāṣṭaghoditam||68||
iti| yathāvatsarvasattvacittacaritajñānam, lokadhātau ṛddhyabhijñābhiḥ krīḍanam, ādhārabuddhakṣetrasuvarṇādibhāvapariṇāmaḥ, sarvākāradharmaparīkṣaṇena buddharāgaṇam, divyacakṣuṣo niṣpattiḥ, ādheyabuddhakṣetrasattvapariśodhanam, sarvatra māyopamatāvasthānam, sarvasattvārthadarśanāda buddhipūrvakajanmagrahaṇañcetyevamaṣṭaprakāradharmeṇa parikarmaṇā pūrvavadaṣṭamī acalā bhūmiranubhūyate |
9. sādhumatī bhūmiḥ
praṇidhānānyanantāni devādīnāṁ rūtajñatā |
nadīva pratibhānānāṁ garbhāvakrāntiruttamā ||69||
kulajātyośca gotrasya parivārasya janmanaḥ |
naiṣkramyabodhivṛkṣāṇāṁ guṇapūre svasampadaḥ ||70||
iti| anantapraṇidhānam, devādisarvasattvarutajñānam, nadyupamitākṣayapratibhānam, sarvajanapraśastagarbhāvakramaṇam, rājādisthānam, ādityādyanvayaḥ, mātrādisusambandhajñātiḥ, svavidheyaparivāraḥ, śakrādyabhinanditotpādaḥ, buddhādisañcodananiṣkramaṇam, cintāmaṇisadṛśāśvatthavṛkṣādiḥ, buddhabuddhadharmasvabhāvaguṇaparipūraṇañcetyevaṁ sampattilakṣaṇairdvādaśabhiḥ parikarmabhiḥ pūrvavatkṛtaparikarmaviśeṣairnavamī sādhumatī bhūmiḥ sākṣātkriyate|
10. dharmameghā bhūmiḥ
hetubhūmitvena tatparikarmāṇyevaṁ nirdiśya phalabhūmitvena pṛthak tānyanabhidhāya saṅgrahaṇena daśamabhūmilakṣaṇamāha-
navabhūmīratikramya buddhabhūmau pratiṣṭhate |
yena jñānena sā jñeyā daśamī bodhisattvabhūḥ||71||
iti| śrāvakādigotra-prathamaphalapratipannaka-srota-āpanna-sakṛdāgāmi-anāgāmi-arhatāmiti ṣaṇṇāṁ nayatrayavyavasthāpanābhiprāyeṇa śeṣasaṅgṛhītāpannakatrayasya pratyekabuddhasya ca yathākramaṁ gotra-aṣṭamaka-darśana-tanu-vītarāga-kṛtavikalpa-śrāvaka- pratyekabuddhabhūmayaḥ, bodhisattvānāṁ yathoktā navavidhetyevaṁ navabhūmīratikramya daśamyāṁ punaḥ bhūmau bodhisattvo buddha eva vaktavyo na tu samyaksambuddha iti vacanāt buddhabhūmau yena praṇidhānajñānenāvatiṣṭhate sā eva daśamī bodhisattvabhūmiḥ jñeyā |
(pratipakṣasambhāraḥ)
pratipakṣasambhārārthaṁ antaraślokamāha-
pratipakṣo'ṣṭadhā jñeyo darśanābhyāsamārgayoḥ|
grāhyagrāhakavikalpānāmaṣṭānāmupaśāntaye ||72||
iti| sāṁkleśikavastumātrapratipakṣādhiṣṭhānagrāhyavikalpadvayasya dravyapudgalaprajñaptipuruṣādhiṣṭhānagrāhakavikalpadvayasya ca darśanamārgabhāvanāmārgayoḥ prahāṇād grāhyagrāhakāṣṭavikalpopaśāntaye satyadvayamāśritya sākṣātkaraṇīyā vipakṣabhedena mārgadvayāvasthāyāmeva aṣṭavidhāḥ pratipakṣāḥ |
10. niryāṇapratipatiḥ
sambhṛtasambhārasyaivaṁ niryāṇamiti niryāṇapratipattiṁ caturthīṁmāha-
uddeśe samatāyāñca sattvārthe yatnavarjane |
atyantāya ca niryāṇaṁ niryāṇaṁ prāptilakṣaṇam ||73||
sarvākārajñatāyāñca niryāṇaṁ mārgagocaram|
niryāṇapratipajjñeyā seyamaṣṭavidhātmikā||74||
iti| yathokta uddeśaḥ , sarvadharmasamatā, sattvārthakaraṇam, animittasarvakriyākāritvenānābhogaḥ, śāśvatocchedarahitāvasthāviśeṣaḥ, triyānasarvārthaprāptiḥ, yathoktasarvākārajñatā tadviśiṣṭamārga ityevaṁ niryātavyavastuṣu prativiśiṣṭānyadharmābhāvena sarvānupalambhatayā ebhiraṣṭābhirniryāṇapratipattiḥ aṣṭadhā bhavati |
iti abhisamayālaṅkāre nāma prajñāpāramitāśāstre prathamādhikāravṛttiḥ |
mārgajñatādhikāraḥ dvitīyaḥ
1-dhyāmīkaraṇatādīni
sarvākārajñatādhigamo na vinā mārgajñatāparijñāneneti mārgajñatāmāha-
dhyāmīkaraṇatā bhābhirdevānāṁ yogyatāṁ prati |
viṣayo niyato vyāptiḥ svabhāvastasya karma ca ||1||
mārgajñatotpattiṁ prati yogyatāpādanāya devādīnāṁ svakarmajaprabhāyāstathāgataprakṛtiprabhābhirmalinīkaraṇatā nihatamānasantāne'dhigama utpadyata iti jñāpanāya kṛtā, ato vakroktyādhāraḥ kathitaḥ | sa cotpāditabodhicitta eveti viṣayapratiniyato bhavati| triyānavyavasthānamābhiprāyikam, na lākṣaṇikamiti nyāyādanuttarasamyaksambodhiparyavasāna eva sarvo jana ityato vītarāgetarayogināpi buddhatvaprāptaye mārgajñatā bhāvanīyeti vyāptirbhavati| sattvārthakaraṇapravṛttatvenotpāditabodhicittasya sarvathā kleśāprahāṇamiti svabhāvo bhavati | tādṛśasvabhāvasya bhūtakoṭerasākṣātkaraṇena prayopāyakauśalena cāparigṛhītasattvasya parigrahaṇādineti kāritram |
2-śrāvakamārgaḥ
ādhārādikamevamamidhāya mārgajñatādhikāre sarve mārgāḥ paripūrayitavyā iti śrāvakamārgamāha-
caturṇāmāyasatyānāmākārānupalambhataḥ |
śrāvakāṇāmayaṁ mārgo jñeyo mārgajñatānaye ||2||
iti| tatra duḥkhasatyasyānukrameṇa anityaṁ duḥkhaṁ śūnyamanātmetyetāni catvāri śāntākāralakṣaṇāni |
samudayasatyasya hetu-samudaya-prabhava-pratyayarūpatvena roga- gaṇḍa- śalya- aghākārāḥ |
nirvide virāgāya nirodhāya ca pratipanno bhavatītyatastayoḥ duḥkhasamudayayoḥ pratyekaḥ para-pralopadharmasvarūpau nirvidākārau, cala-prabhaṅgurasvarūpau virāgākārau; bhaya-upasarga-upadravasvarūpā nirodhākārāḥ | nirodhasatyasya nirodharūpa-nirātma-śānta-praṇītarūpavivikta-niryāṇarūpaśūnyānimittāpraṇihitānabhisaṁskārā nirodhasatyākārāḥ |
mārgasatyasya mārga-nyāya-pratipatti-nairyāṇikā iti mārgasatyākārāḥ | tataścaiṣāṁ svabhāvānupalambhabhāvanayā mārgajñatādhikāre śrāvakāṇāṁ mārgo bodhisatvenaivaṁ parijñeyaḥ |
nirvedhabhāgīyādhigamapūrvakaṁ catuḥsatvaparijñānamiti mārgamamidhāya nirvedhabhāgīyamāha-
rūpādiskandhaśūnyatvācchūnyatānāmabhedataḥ |
ūṣmāṇo'nupalambhena teṣāṁ mūrdhagataṁ matam ||3||
kṣāntayasteṣu nityādigosthānaniṣedhataḥ |
daśa bhūmīḥ samārabhya vistarāsthānadeśanāt||4||
agradharmagataṁ proktamāryaśrāvakavartmani|
tatkasya hetorbuddhena buddhvā dharmāsamīkṣaṇāt||5||
rūpādiskandhānāṁ svasvarūpaśūnyatvācchūnyatānāmabhedena, rūpādīnāṁ pūrvavadanupambhena, evaṁ rūpādīnāṁ 'na nityaṁ nānityam' ityupalambhayogataḥ sthānaniṣedhena, yasmāt tathāgatena bodhimabhisambudhya dharmā na samīkṣitā iti pramāṇapuruṣādarśanakāraṇopapattyā pramuditabhūmyādau vistarāsthānadeśanayā ceti ebhirākārairyathākramaṁ satyānāmupalabdhau nirvedhabhāgīyā utpadyante|
3-pratyekabuddhamārgaḥ
śrāvakamārgānantaraṁ pratyekabuddhānāṁ mārgābhidhāne nyāyaprāpte'pi śrāvakebhyaḥ kathaṁ prativiśiṣṭāste yena teṣāṁ mārgabheda ityāśaṅkya vaiśiṣṭyapratipādanārthaṁ tāvadāha-
paropadeśavaiyarthyaṁ svayambodhāt svayambhuvām |
gambhīratā ca jñānasya khaḍgānāmabhidhīyate||6||
iti| śrāvakāḥ paropadeśasāpekṣāḥ svabodhiṁ budhyante; sālāpadharmadeśanayā ca parānapi kuśale pravartayantītyāgamaḥ| pratyekabuddhāḥ punaḥ svayaṁ pūrvaśrutādyabhisaṁskāreṇa paropadeśaṁ pratyanapekṣāḥ svabodhisamadhigacchantyatasteṣāṁ buddhādyupadeśanairarthakyamityekaṁ vaiśiṣṭyam| śabdoccāraṇadharmadeśanayā śrotṛbhiḥ kriyate vaktṛjñānasāmarthyāvabodhaḥ | te (pratyekabuddhāḥ) punaḥ aśabdoccāraṇadharmadeśanayā svādhigatajñānādisāmarthyena parān daśakuśalādau pravartayantyatasteṣāṁ jñānasyānavabodhatayā dvitīyaṁ vaiśiṣṭyamiti|
kathamaśabdoccāraṇadharmadeśanetyāśaṁkyāha-
śuśrūṣā yasya yasyārthe yatra yatra yathā yathā |
sa so'rthaḥ khyātyaśabdo'pi tasya tasya tathā tathā||7||
iti| nāvitarkya nāvicārya vācaṁ bhāṣata ityālāpo vikṣepaḥ | sa ca santānakṣobhamādadhātīti yathā yathā bodhisattvena 'buddho bhūtvā ālāpamantareṇa dharmadeśanāṁ kuryām' iti praṇidhānaṁ pravartitam, tathā buddhatvasāmyāt pratyekabuddhāvasthāyāñca praṇidhānādisāmarthyena yasminnarthe yena prakāreṇa yasya śravaṇecchā, tasya vijñāne tenaiva prakāreṇa aśabdo'pi so'rthaḥ pratibhātītyaśabdadharmadeśanocyate| ityevaṁ vakṣyamāṇadharmasya śrotṛvijñāne sunirmāṇamutpādaścetyayaṁ bhavati dharmadeśanā śabdārthaḥ |
vaiśiṣṭyamevamabhidhāya viśiṣṭānāṁ viśiṣṭa eva mārga iti prakṛtapratyekabuddhamārgamāha-
grāhyārthakalpanāhānād grāhakasyāprahāṇataḥ |
ādhārataśca vijñeyaḥ khaḍgamārgasya saṅgrahaḥ ||8||
ityuktam | pratyekabuddhasya mārgaḥ yathoktasatyabhāvanayā eva, yathāavastu pratītyasamutpādabhāvanayā ca | grāhyagrāhakārthavikalpayoryathākramaṁ prahāṇāprahāṇe pratyekabuddhayānasaṅgṛhītādhāradharmavastuno viśeṣaviśiṣṭadharmādhigamaśca bodhisattvena parijñeyo na sarvākārajñāneneti pratyekabuddhamārgaḥ |
nirvedhabhāgīyādhigame sati yathoktamārga utpadyata iti nirvedhabhāgīyamāha-
prajñapteravirodhena dharmatāsūcanākṛtiḥ |
ūṣmagaṁ mūrdhaṁgaṁ rūpādyahānādiprabhāvitam||9||
adhyātmaśūnyatādyābhī rūpāderaparigrahāt|
kṣāntī rūpādyanutpādādyākārairagradharmatā||10||
iti| rūpādisāṅketikadharmaprajñapteravirodhena dharmatāyāḥ pratipādanenaḥ, rūpādeḥ paramārthato na hānivṛddhyādyarthaṁ śikṣaṇena, svabhāvaśūnyatvāt rūpāderadhyātmabahirdhādiśūnyatayā aparigrahaṇena, rūpāderanutpādānirodhādyākāraiśca yathākramaṁ catuḥsatyālambane nirvedhabhāgīyo bhavati|
4-bodhisattvamārgaḥ
pratyekabuddhamārgānantaraṁ bodhisattvamārgamāha-
kṣāntijñānakṣaṇaiḥ satyaṁ satyaṁ prati caturvidhaiḥ|
mārgajñatāyāṁ dṛṅmārgaḥ sānuśaṁso'yamucyate||11||
iti| mārgajñatādhikāre bodhisattvena dharmajñānakṣāntirdharmajñānamanvayajñānakṣāntiranvayajñānaṁ ceti catvāraḥ kṣāntijñānakṣaṇāḥ pratyekaṁ duḥkhādisatyasambandhayuktā aihikāmutrikairguṇairyuktā vimāvanīyā iti darśanamārgo mahānuśaṁsa ityucyate |
kathamākāro bhāvanīya ityāha -
ādhārādheyatābhāvāttathatābuddhayormithaḥ|
paryāyeṇānanujñānaṁ mahattā sā'pramāṇatā ||12||
parimāṇāntatābhāvo rūpāderavadhāraṇam|
tasyāṁ sthitasya buddhatve'nudgrahātyāgatādayaḥ||13||
maitryādi śūnyatāprāptirbuddhatvasya parigrahaḥ |
sarvasya vyavadānasya sarvādhivyādhiśātanam||14||
nirvāṇagrāhaśāntatvaṁ buddhebhyo rakṣaṇādikam|
aprāṇivadhamārabhya sarvākārajñatānaye||15||
svayaṁ sthitasya sattvānāṁ sthāpanaṁ pariṇāmanam |
dānādīnāñca sambodhāviti mārgajñatākṣaṇāḥ ||16||
paramārthataḥ tathatābuddhayorādhārādheyabhāvo na vidyata ityatastayoḥ paryāyeṇāvasthiterananujñānam| rūpādīnāṁ dharmadhātusvabhāvatayā mahattā tathaiva teṣāmapramāṇatā| pūrvavadākāśāparimāṇatayā teṣāmaparimāṇatetyevaṁ duḥkhasatyākārā bhavanti |
rūpādīnāṁ niḥsvabhāvatvena śāśvatocchedādyantābhāvaḥ| prajñāpāramitāyāṁ sthitasya dharmadhātusvabhāvatayā rūpādīnāṁ tathāgatatvāvadhāraṇam| tathaiva tasyāṁ sthitasya sarvadharmāṇāṁ nodgrahatyāgabhāvanādikam| niḥsvabhāvādhimokṣapūrvakaṁ caturapramāṇaṁ vibhāvanīyamityevaṁ samudayasatyākārā bhavanti|
rūpādernijarūpā prakṛtyaiva śūnyatā | dharmadhātupariṇāmitakuśalamūlānāṁ phalaṁ tathāgatatvasya prāpaṇam| prajñāpāramitayā sarvākārapratipakṣāṇāṁ saṁgrahaḥ| tayaiva bāhyābhyantaropadravapraśamanamityevaṁ nirodhasatyākārā bhavanti|
niḥsvabhāvatābhāvanayaiva rūpādinirvāṇābhiniveśasya śāntiḥ | prajñopāyakauśalapravṛttasya buddhebhyo rakṣāvaraṇaguptayo bhavanti| buddhatvābhilāṣiṇā svayaṁ prāṇātipātaviratyādipūrvakaṁ sarvākārajñatāyāṁ sthitvā tatraiva pareṣāṁ sthāpanam | dānādīnāmakṣayaṁ kartumicchatā samyaksambodhau pariṇāmanamityevaṁ mārgasatyasyākārā bhavanti| ityevameva mārgajñatāyāḥ kṣaṇā bhavanti|
kecidiha kārikārthopalakṣaṇapareṇa granthena ākārārthamanuktvā darśanamārgaṣoḍaśakṣaṇopalakṣaṇameva kevalamanukṛtamiti varṇayanti, evamuktānuktanirvedhabhāgīyādyarthakārikāsvapi draṣṭavyamiti| tairbhāvanānukramādyanirdeśāt kācidabhisamayānupūrvī na pratipāditā| 'ālambanamanityādi satyādhāraṁ tadākṛtiḥ' ityādikārikārthaśca kathaṁ vyākhyeya ityapare |
5-bhāvanāmārgakāritram
darśanamārgānantaraṁ bhāvanāmārgābhidhāne sati svalpavaktatvena phalanimnatvena ca vineyapravṛtteḥ tatkāritraṁ tāvat-
sarvato damanaṁ nāa sarvataḥ kleśanirjayaḥ |
upakramāviṣahyatvaṁ bodhirādhārapūjyatā||17||
ityuktam| sarvaprakāracittasvavidheyīkaraṇam, kalyāṇamitrādisarvajananamanam, rāgādyabhibhavaḥ, parakṛtāghātānanupratipatteḥ aviṣahyatvam, samyaksambodhipratipattiḥ, ādhāraviṣayapūjyatākāritrañceti ṣaḍvidhameva kāritram|
sāsravo bhāvanāmārgaḥ
6- bhāvanāmārgādhimuktiḥ
kāritrānantaraṁ bhāvanāmārgaḥ| sa ca sāsravānāsravabhedena dvividhaḥ | ataḥ sāsravabhāvanāmārgādhimuktipariṇāmanānumodanāmanaskāreṣu prathamaṁ bhāvanāmārgādhimuktimanaskāramāha-
adhimuktistridhā jñeyā svārthā ca svaparārthikā |
parārthikaivetyeṣā ca pratyekaṁ trividheṣyate||18||
mṛdvī madhyādhimātrā ca mṛdumṛdvādibhedataḥ |
sā punastrividhetyevaṁ saptaviṁśatidhā matā||19||
iti| svobhayaparārthopalambhatayā yathādhimokṣaṁ dṛṣṭakuśaladharmadhiṣṭhānā bhāvanāmārgādhikārādādau asākṣātkriyārūpādhimuktiḥ trividhā satī pratyekaṁ mṛdvādibhedena trividhā | evameṣāpi pratyekaṁ mṛdumṛdvādibhedena trividhā | evaṁ navabhistribhiradhimuktiḥ saptaviṁśatiprakārā bhavati |
7- bhāvanāmārgādhimuktasya stutiḥ stobhaḥ praśaṁsā ca
tadbhāvakabodhisattvasyotsāhavardhanāya tadadhimokṣasya styutyādayo buddhādibhiḥ kriyanta iti stutiṁ, stobhaṁ praśaṁsāñcāha-
stutiḥ stobhaḥ praśaṁsā ca prajñāpāramitāṁ prati|
adhimokṣasya mātrāṇāṁ navakaistribhiriṣyate||20||
iti| yathādhimokṣadṛṣṭadharmalakṣaṇāṁ prajñāpāramitāṁ prati pravṛttasyādhimokṣamanaskārasya prathamadvitrinavāvasthānāṁ pratyekaṁ navabhiḥ prakārairuttarottarābhinandanaṁ stutiḥ stobhaḥ praśaṁsā ca iṣyate| ataste stutyādayo yathābhūtārthādhigamamātralakṣaṇā nārthavādarūpāḥ |
8-pariṇāmanā
evamadhimokṣasya pariṇāmanāsambhavād dvitīyaṁ pariṇāmanāmanaskāramāha-
viśeṣaḥ pariṇāmastu tasya kāritramuttamam|
nopalambhākṛtiścāsāvaviparyāsalakṣaṇaḥ||21||
vivikto buddhapuṇyaughasvabhāvasmṛtigocaraḥ|
sopāyaścānimittaśca buddhairabhyanumoditaḥ||22||
traidhārukāprapannaśca pariṇāmo'parastridhā|
mṛdurmadhyo'dhimātraśca mahāpuṇyodayātmakaḥ||23||
iti| yathokto viśeṣādhimokṣaḥ, anupalambhaḥ, aviparyāsaḥ, viviktaḥ, tathāgatakuśalamūlaudhasvabhāvasmṛtiḥ, sopāyakauśalaḥ, animittaḥ, buddhānujñātaḥ, traidhātukāprapannaḥ, mṛdumadhyādhimātraśca mahāpuṇyodaya ityevamadhyāropitamanaskārā yathākramamanuttarasamyaksambodhiḥ śīlādiskandha-pariṇāmanācitta- ātmādiyuktavastu- trikālabuddhakuśala-dānādi-nimitta- sarvamārga- kāmādidhātu-daśakuśalakarmapatha-srota- āpannādyanuttarasambodhiprasthitānāmanupalabdhānāmupalambhā iti triyānavineyasattvānāṁ mārgopadeśahetubhāvavyāpārayuktaiḥ sarvasattvārthamakṣayāya cānuttarasamyaksambodhau dvādaśa pariṇāmanāḥ kriyante|
9-anumodanā
evaṁ pariṇāmayitavastu abhivardhayitavyamiti tṛtīyamanumodanāmanaskāramāha-
upāyānupalambhābhyāṁ śubhamūlānumodanā|
anumode manaskārabhāvaneha vidhīyate||24||
iti| saṁvṛtyupāyena kuśalamūlānyupalabhya pramuditacittena paramārthato'nupalambhatayānumodanīyānīti|
tatrāyaṁ samāsārthaḥ-ākarānniṣkṛṣṭaḥ svarṇapiṇḍa ivādhimokṣamanaskāraḥ, svarṇakāreṇa tato'laṅkārakaraṇamiva samyaksambodheraṅgakaraṇaṁ pariṇāmanāmanaskāraḥ, svaparapuṇyasamatāprāpti anumodanāmanaskāra iti |
anāsravo bhāvanāmārgaḥ
10-abhinirhāraḥ
sāsravānantaramanāsravo bhāvanāmārgaḥ| sa ca dvividha iti prathamamabhinirhāralakṣaṇaṁ bhāvanāmārgamāha-
svabhāvaḥ śreṣṭhatā tasya sarvasyānabhisaṁskṛtiḥ |
nopalambhena dharmāṇāmarpaṇā ca mahārthatā ||25||
iti| rūpādyaviparītadarśanaṁ svabhāvaḥ| nānyathā buddhatvasaṁprāptiriti śreṣṭhatā | sarvadharmaviśeṣānutpādanena adhigamaprayogo'nabhisaṁskāraḥ | tādṛśasvabhāvādiyuktamārgadharmāṇāmanupalambhatayā yogisantāne samutpādanamarpaṇā | buddhatvamahārthasādhanānmahārthatā |
11-atyantaviśuddhiḥ
tadanantaraṁ yaḥ parigrahatyāgena prāpsyamānaḥ kastasyotpādānutpādaheturiti ākāṁkṣānirāsadvāreṇa dvitīyamatyantaviśuddhilakṣaṇamāha-
buddhasevā ca dānādirupāye yacca kauśalam |
hetavo'trādhimokṣasya dharmavyasanahetavaḥ ||26||
mārādhiṣṭhānagambhīradharmatānadhimuktate |
skandhādyabhiniveśaśca pāpamitraparigrahaḥ||27||
iti| buddhasamārādhanam, dānādipāramitāparipūraṇam, śamathakauśalañceti utpādahetavaḥ|
mārabādhitam, gambhīradharmānadhimokṣaḥ, bhāvagrahaḥ, pāpamitrasaṁgatiriti anutpādahetavaḥ |
adhigamānadhigamahetūnevamuktvā prakṛtasya sāmānyena viśuddhimāha-
phalaśuddhiśca rūpādiśuddhireva tayordvayoḥ |
abhinnācchinnatā yasmāditi śuddhirūdīritā ||28||
iti| āryapudgalasya yat śrāmaṇyatāphalaṁ tasya sarvavipakṣarahitatvena yā viśuddhiḥ saiva rūpādiviśuddhiḥ, phalarūpādiviśuddhiḥ rūpāderātmābhiniveśādivigamāt| prabhedatvena yasmāt tadviśuddhiḥ abhinnā acchinnā tasmāt svasāmānyalakṣaṇanānātvavirahād evaṁ viśuddhirabhidhīyate |
sāmānyena viśuddhimevamabhidhāya viśeṣeṇāha-
kleśajñeyatrimārgasya śiṣyakhaḍgajinaurasām|
hānādviśuddhirātyantikī tu buddhasya sarvathā||29||
iti| rāgādikleśaprahāṇāt, etasya jñeyāvaraṇaikadeśagrāhyavikalpasya ca prahāṇāt, yānatrayamārgāvaraṇaprahāṇād yathākramaṁ śrāvaka-pratyekabuddha-bodhisattvānāṁ śuddhirbhavati| sarvathā savāsanakleśajñeyāvaraṇaprahāṇāt dharmadhātūdbhavānuttarabuddhānāṁ viśuddhiriṣyate|
mārgajñatādhikāre viśuddikathanaprasaṅgādātyantikī cetarā ca buddhānāṁ śrāvakādīnāṁ ca yathākramaṁ viśuddhiḥ| saḥ kathamityāha-
mṛdumṛdvādiko mārgaḥ śuddhirnavasu bhūmiṣu|
adhimātrādhimātrādermalasya pratipakṣataḥ ||30||
iti| kāradhātudhyānārūpyasamāpattaya iti navabhūmiṣvadhimātrādinavaprakāravipakṣasya pratipakṣabhāvena mṛdumṛdvādimārgo yathākramaṁ navaprakāraḥ| sarvathānyathā ca viśuddhihetutvādātyantikī cetarā ca viśuddhiriti|
kathamātyantikītyāha-
tridhātupratipakṣatvaṁ samatā mānameyayoḥ |
mārgasya ceṣyate tasya codyasya parihārataḥ ||31||
iti| tatrādhimātrādhimātrādiḥ pratipakṣo mṛdumṛdvādirvipakṣa iti bhavitavyamiticodyasya vastraliptasūkṣmamalāpakaṣarṇe rajakamahāyatnodāharaṇena parihārataḥ yathānirdiṣṭabhāvanāmārgasyātyantikī | traidhātukākārajñānajñeyānupalambhād yā samatā saiva samastapratipakṣatvādātyantikī viśuddhirbuddhasya vyavasthāpyata iti ||
abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre dvitīyādhikāravṛttiḥ
sarvajñatādhikāraḥ tṛtīyaḥ
1-prajñayā na bhave sthānam
2-kṛpayā na śame sthitiḥ
sarvavastuparijñānaṁ vinā na mārgajñatāparijñānaṁ samyag iti sarvajñatāmāha-
nāpare na pare tīre nāntarāle tayoḥ sthitā |
adhvanāṁ samatājñānāt prajñāpāramitā matā ||1||
iti| traiyadhvikadharmāṇāmanutpādākāreṇa tulyatāvabodhāt buddhabodhisattvānāṁ yā āsannībhūtā matā prajñāpāramitā, sā khalu prajñayā punarnāpare tīre saṁsāre, na pare tīre nirvāṇe ca yathākramaṁ śāśvatocchedalakṣaṇe, na tayormadhye'pi vyavasthiteti na saṁsāranirvāṇayoḥ vyavasthitā |
3- anupāyena dūratvam
4- upāyenāvidūratā
sarvajñatādhikārād vyatirekanirdeśena śrāvakādīnāṁ tryadhvasamatājñānābhāvāt samyak prajñāpāramitā dūrībhūteti| svādhigamamātrātmikā tu prajñāpāramitā kṛpāprajñāvaikalyānnirvāṇe saṁsāre cāvasthitā vastvastūpalambhatayeti jñeyā| 'yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā' iti nyāyādadhvatrayasamatājñānaṁ padārthāvabodha eva, nanu sa ca sarveṣāmeva samastīti kathaṁ śrāvakabodhisattvādīnāṁ samyak prajñāpāramitādūrībhāvaḥ, na cetareṣāṁ bhavatīti cet ? āha-
anupāyena dūraṁ sā sanimittopalambhataḥ |
upāyakauśalenāsyāḥ samyagāsannatoditā ||2||
iti| māyākāranirmitavastunaḥ pratibhāse aviditatatsvarūpasya bhāvābhiniveśitā naiḥsvābhāvyāpratibhāsa iva kalyāṇamitrādyupāyakauśalavaikalyād vastu nimittayogena pratipattau tatsamatāparijñānamavijñātabhāvarūpāṇāṁ śrāvakādīnāṁ nāstītyatasteṣāṁ dūrībhāvo jinajananyā iti| bodhisattvānāṁ tu samārādhitakalyāṇamitropadeśatayā aviparītasatyadvayāśritaśrutādijñānotpattyupāyakauśalena ca utsāritabhāvābhiniveśabhrāntinimittānāṁ rūpādisarvadharmaparijñānameva tatsamatāparijñānamityatasteṣāṁ samyagāsannībhāvo'syā māturiti anupāyena eva dūratā, upāyena tu adūratā bhavati |
5- vipakṣaḥ
śrāvakādīnāmevaṁ māturdūrībhāvenānuṣṭhānaṁ vipakṣamāha
rūpādiskandhaśūnyatve dharmeṣu tryadhvageṣu ca |
dānādau bodhipakṣeṣu caryāsaṁjñā vipakṣatā ||3||
iti| sarveṣāṁ rūpādīnāṁ traiyadhvikānāñca dharmāṇāṁ sāsravānāsravobhayasthānīyānāmanupalambhasvarūpāṇāṁ sarvatra bhāvopalambhatayā te paraparikalpitātmādiśūnyatvena dṛṣṭāḥ| anuṣṭhānasaṁjñā tu eteṣāṁ pratipakṣabhūtāni viparyāsapravṛttatvena heyatvāt vipakṣo bhavati |
6-pratipakṣaḥ
viparyayeṇa bodhisattvānāṁ paripakṣa ityāha-
dānādiṣvanahaṅkāraḥ pareṣāṁ tanniyojanam |
saṅgakoṭīniṣedho'yaṁ sūkṣmaḥ saṅgo jinādiṣu||4||
iti| trimaṇḍalaviśuddhyā dānādāvanātmāvabodhena svaparayorniyojanaṁ samyak pravṛttatvāt sarvasaktinicayasthānapratiṣedhena copādeyatvāt sarvathā pratipakṣaḥ | tathāgatādiṣu namaskārādiḥ puṇyasambhārahetutvena pratipakṣo'pi san sūkṣmasaktirūpatayā na sarvathā pratipakṣa iti vipakṣo bhavati|
kathaṁ punaḥ sukṣmasaktirvipakṣa iti cedāha-
tadgāmbhīryaṁ prakṛtyaiva vivekāddharmapaddhateḥ |
iti| yasmāt svabhāvenaiva dharmagotrāṇāṁ śūnyatvāt teṣāṁ gāmbhīryam, tasmāt tathāgatopalambho'pi vipakṣaḥ |
kathaṁ tarhi tasya varjanamityāha-
evaprakṛtikaṁ jñānaṁ dharmāṇāṁ saṅgavarjanam ||5||
iti| rūpādisarvadharmāṇāmekaiva prakṛtiḥ yaduta niḥsvabhāva iti jñānajñeyasamataikaparijñāne saktirvarjitā bhavati|
katha punaḥ prakṛtyā dharmagāmbhīryamityāha-
dṛṣṭādipratiṣedhena tasyā durbodhatoditā |
iti| yasmāt sarvavijñānopalavdhārthanirākaraṇena tasyāḥ prakṛterdurbodhatā kathitā, atastasyā gāmbhīryam|
kathaṁ punarevaṁ durbodhatetyāha-
rūpādibhiravijñānāt tadacintyatvamiṣyate||6||
rūpādyāveṇikabuddhadharmādyākāraiḥ prakṛtestathatāsvābhāvyādanabhisambodhena yasmāccintātikrāntatvamiṣyate, ato'syā durbodhateti yāvat|
vipakṣādi evamabhidhāya upasaṁhāramāha-
evaṁ kṛtvā yathokto vai jñeyaḥ sarvajñatānate |
ayaṁ vibhāgo niḥśeṣo vipakṣapratipakṣayoḥ ||7||
iti| sarvajñatādhikāre yathoktanayena yathākramaṁ śrāvakabodhisattvādīnāṁ vipakṣapratipakṣayorayaṁ prabhedo'vasātavyaḥ|
7-prayogaḥ
vipakṣādi evamabhidhāya tayorvibhāvanāyāṁ kaḥ prayoga iti cet prayogamāha-
rūpādau tadanityādau tadapūriprapūrayoḥ |
tadasaṅgatve caryāyāḥ prayogaḥ pratiṣedhataḥ ||8||
avikāro na karttā ca prayogo duṣkarastridhā |
yathābhavyaṁ phalaprāpterabandhyo'bhimataśca saḥ ||9||
aparapratyayo yaśca saptadhā khyātivedakaḥ |
rūpādisarvadharmāḥ, teṣāmevānityatāśūnyatādayaḥ, pratipūrṇāpūrṇatā, asaṅgaḥ, anyathā'vikāraḥ, akartṛtvam, trisarvajñatātmakānāṁ yathākramaṁ uddeśaprayogakāritrāṇāṁ duṣkaratā, yathābhavyaphalaprāptyā avandhyatā, parapratyayānirgāmitvam, pariṇāmasamāhāra-virodha-pratyaya- asaṅkrānti-nirādhāra- akārakātmaka- saptakhyātisiddhaparijñānasya nirākaraṇam, tadevamanvayamukhena bodhisattvānāṁ daśavidhaḥ prayogaḥ kathitaḥ, arthād yathoktaviparyayeṇa śrāvakādīnāṁ prayogo bhavati |
8- samatā
samatādvāreṇa prayogo bhāvanīya iti prayogānantaraṁ samatāmāha-
caturdhā'mananā tasya rūpādau samatā matā ||10||
iti| rūpādyabhiniveśanīlādinimittaprapañcādhigamamananānāṁ sarvathānupalabdhiriti prayogasamatātvāt samatā bhavati |
9-darśanamārgaḥ
prayogasamatāṁ pratividhya darśanamārgo bhāvanīya iti darśanamārgamāha-
dharmajñānānvayajñānakṣāntijñānakṣaṇātmakaḥ |
duḥkhādisatye dṛṅmārga eṣa sarvajñatānaye||11||
iti| pratisatyaṁ dharmajñānakṣāntirdharmajñānamanvayajñānakṣāntiranvayajñānamityevaṁ ṣoḍaśakṣaṇātmakaḥ sarvajñatādhikāre darśanamārgo bhavati|
nanu kaḥ satyasyākāra ityāha-
rūpaṁ na nityaṁ nānityamatītāntaṁ viśuddhakam |
anutpannāniruddhādi vyomābhaṁ lepavarjitam ||12||
parigraheṇa nirmuktamavyāhāraṁ svabhāvataḥ |
pravyāhāreṇa nāsyārthaḥ pareṣu prāptaye yataḥ ||13||
nopalambhakṛdatyantaviśuddhirvyādhyasambhavaḥ |
apāyocchittyakalpatve phalasākṣātkriyāṁ prati ||14||
asaṁsargo nimittaiśca vastuni vyañjane dvaye |
jñānasya yā cānutpattiriti sarvajñatākṣaṇāḥ ||15||
naiḥsvābhāvyena rūpādi nityānityaviyogānna nityaṁ nānityam, duḥkhāduḥkhavigamatvena apagataśāśvatocchedāntam, śūnyāśūnyarahitatvād viśuddham, ātmānātmasvabhāvābhāvānnotpannaṁ na niruddhaṁ na saṁkliṣṭaṁ na vyavadātamityādayo duḥkhasatyākārā bhavanti|
hetvahetutucchatvādākāśasadṛśam, samudayāsamudayavisaṁyogāt sarvakleśopakleśanirupaliptam, prabhavāprabhavāsambaddhatvāt parigraheṇa nirmuktam, pratyayāpratyayavimuktatvāt svarūpato'vacanīyamiti samudayasatyākārā bhavanti|
yasmānnirodhānirodhenāsambandhaḥ, tasmānnirodhasatyārtho vacanodāharaṇena santānāntare'prāpaṇīyaḥ, śāntāśāntābhāvānnopalambhakaraṇam, praṇītāpraṇītavikalatvādatikrāntobhayāntā viśuddhiḥ, niḥsaraṇāniḥsaraṇaviviktatvāt sarvavyādhyanutpāda iti nirodhasatyākārā bhavanti |
mārgāmārgarahitatvādapāyocchittiḥ, nyāyānyāyāsaṁśleaṣāt phalasākṣātkaraṇaṁ pratyupāyo'vikalpatvam, pratipattyapratipattivinirmuktatvena sarvadharmāṇāṁ nimittairasaṁsargaḥ, nairyāṇikānairyāṇikavikalpatvenobhaye vācyavācakabhāvalakṣaṇe jñeye śabde jñānasyānutpattiriti mārgasatyākārā bhavanti |
evamete ākārāḥ sarvajñatākṣaṇā iti bodhisattvānāṁ darśamārgaḥ, tadviparyayeṇa śrāvakadīnāmanityādibhirākāraiḥ sarvajñatāyāṁ darśanamārgo vibhāvanīyaḥ| śrāvakamārgo bodhisattvena parijñātavyo na sākṣātkaraṇīya iti bhāvanāmārgo na nirdiṣṭaḥ |
vistareṇa evaṁ nirdiśya sakalārthasaṅgrāhakatvena trisarvajñatāmupasaṁharannāha-
iti seyaṁ punaḥ seyaṁ khalu punastridhā |
adhikāratrayasyaiṣā samāptiḥ paridīpitā ||16||
iti| yathoktanītyā iyaṁ sarvākārajñatā, iyaṁ mārgajñatā, iyaṁ sarvajñatā cetyevaṁ parivartatrayeṇa prakāratrayaṁ parisamāptam |
iti abhisamayālaṅkāre nāma prajñāpāramitāśāstre tṛtīyādhikāravṛttiḥ |
sarvākārābhisambodhādhikāraḥ caturthaḥ
1- ākārāḥ
parijñātatrisarvajñatāvaśitvārthaṁ punaḥ sarvākāramārgavastujñānasaṅgraheṇa trisarvajñatāṁ bhāvayatīti sarvākārābhisambodha ityāha -
vastujñānaprakārāṇāmākārā iti lakṣaṇam |
sarvajñatānāṁ traividhyāt trividhā eva te matāḥ ||1||
nityādigrāhavipakṣasya pratipakṣadharmatāsvabhāvānāmanityādyālambanajñānaprakārāṇāmākāratvena vyavasthānaṁ lakṣaṇam | te cākārāstrisarvajñatābhedāt triprakārā eva matāḥ |
sāmānyenākārān nirdiśya idānīṁ viśeṣeṇāha-
asadākāramārabhya yāvanniścalatākṛtiḥ |
catvāraḥ pratisatyaṁ te mārge pañcadaśa smṛtāḥ ||2||
iti| tatra trisarvajñatāmadhikṛtya asad-anutpāda-viveka-anavamardanīya-apada-ākāśa-apravyāhāra-anāma-agamana-asaṁhārya-akṣaya-anutpattaya iti dvādaśa ākārā hi yathākramaṁ duḥkhādisatyatrayasya anityādilakṣaṇā bhavanti |
kleśāvaraṇapratipakṣatvenaikaḥ anāsravamārgaḥ, sarvajñatayā pratyekabuddhāḥ saṅgṛhītā iti teṣāṁ jñeyāvaraṇapratipakṣatvena dvau sāsravānāsravabhāvanāmārgau ceti mārgāḥ triprakārāḥ |
tatra prathame akārakājānakāsaṁkrāntyavinayākārā iti catvāro yathākramaṁ mārgādilakṣaṇāḥ (kleśāvaraṇapratipakṣe) bhavanti |
dvitīye svapna-pratiśrutkā-pratibhāsa-māyākārā iti pañca yathākramaṁ niḥsvabhāva-anutpanna-aniruddha-ādiśānta-prakṛtiparinirvṛtilakṣaṇāḥ sāmānyato jñeyāvaraṇapratipakṣabhūtāḥ santi |
tṛtīye asaṁkleśa-avyavadāna-anupalepa-aprapañca-amanana-acalākārāṁ ṣaṭ yathākramaṁ saṁkleśa-vyavadāna-kleśavāsanā-rūpādiprapañca-svādhigama-parihāṇi-vikalpānāṁ pratiniyatajñeyāvaraṇānāṁ pratipakṣabhūtā bhavanti |
ityevaṁ mārgasatyasya pañcadaśa ākārāḥ| samudāyena saptaviṁśatiriti sarvajñatākārā bhavanti |
tadanantaraṁ mārgajñatāyā ākārā ityāha-
hetau mārge ca duḥkhe ca nirodho ca yathākramam |
aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ ||3||
tatra saṁkleśetarapakṣāśrayeṇa samudayamārgasatye kāraṇam, duḥkhanirodhasatye ca phalamityarthadvāreṇa nirdiṣṭe samudayamārgaduḥkhanirodhasatyeṣu yathāsaṁkhyamaṣṭādyākārā boddhavyāḥ ||
tatra virāga-asamutthāna-śānta-arāga-adveṣa-amoha-niḥkleśa-niḥsattvākārā eva yathākramaṁ yo hetuḥ chando rāgo nandī ca, yaḥ samudayaḥ rāgo dveṣo mohaśca, yaḥ prabhavaḥ parikalpaḥ, yaśca pratyayaḥ sattvābhiniveśa iti eteṣāṁ pratipakṣabhūtatvena trayastraya eka eka ityaṣṭāvākārāḥ samudayasatye bhavanti|
apramāṇa-antadvayānanugama-asambhinna-aparāmṛṣṭa-avikalpa-aprameya-asaṅgākārā- yathākramaṁ yaḥ sarvasattvāvakāśado mārgaḥ yathā va sarvasattvāvakāśadaḥ, yo nyāyo yathā ca nyāyaḥ, yā pratipattiryathā ca pratipattiḥ, yacca niryāṇamiti tatsvabhāvā dvau dvau dvāveka iti saptākārā mārgasatye bhavanti |
anitya -duḥkha- śūnya-anātmākārāḥ pañcamālakṣaṇākārasvabhāvā ityevaṁ pañcākārā duḥkhasatye bhavanti |
adhyātmabahirdhobhayavastūnāṁ nirodhenādhyātmabahirdhobhayaśūnyatākārāstrayaḥ nirodhākārasvabhāvāḥ, śūnyatāyāṁ bhājanaloke paramārthe saṁskṛte'saṁskṛte śāśvatocchedānte'navarāgrasaṁsāre adhigatadharmānavakāre abhiniveśasya prajñaptyātmakasya nirodhena yathākramaṁ śūnyatā-mahat-paramārtha-saṁskṛta-asaṁskṛta-atyanta-anavarāgra- anavakāraśūnyatākārā aṣṭau śāntākārasvabhāvāḥ, praṇītākāraḥ paraparikalpitakārakanirodhena prakṛtiśūnyatākāraḥ, viṣayabhrāntyātmikānāṁ prajñaptilakṣaṇakālabhrāntīnāṁ ca nirodhena sarvadharmasvalakṣaṇānupalambhaśūnyatākārāstrayo niḥsaraṇākārasvabhāvāḥ, svabhāvanirodhena abhāvasvabhāvaśūnyatākāra ekaḥ niḥsaraṇākārātmaka ityevaṁ ṣoḍaśākārā nirodhasatye bhavanti| samudāyena ṣaṭtriṁśaditi mārgajñatākārāḥ |
tadanantaraṁ sarvākārajñatākārā ityāha-
smṛtyupasthānamārabhya buddhatvākārapaścimāḥ |
śiṣyāṇāṁ bodhisattvānāṁ buddhānāṁ ca yathākramam||4||
saptatriṁśaccatustriṁśattriṁśannava ca te mayāḥ |
trisarvajñatvabhedena mārgasatyānurodhataḥ ||5||
smṛtyupasthānamārabhya buddhākāraparyantānāṁ hi trisarvajñatāsaṅgṛhītamārgadvāreṇa sarvākārajñatayā sarveṣāmāryapudgalānāṁ saṅgrahaṇena ca yathāsaṁkhyaṁ śrāvakāṇāṁ saptatriṁśat, bodhisattvānāṁ catustriṁśat, buddhānāṁ triṁśannava ceti matāḥ| tatra sarvajñatāyāmādau catuḥsatyāvatārāya svasāmānyalakṣaṇaparīkṣitakāyavedanācittadharmasmṛtyupasthānākārāścatvāro vastuparīkṣāmārgaḥ| tato'vatīrṇasya vīryamiti utpannānutpannasya akuśalasya kuśalasya ca yathākramaṁ samyakprahāṇānutpādanārthaṁ vardhana (bhūyobhāva)-utpādanārthaṁ ca hetubhūtavīryātmakāḥ samyakprahāṇākārāścatvāro vyāvasāyikamārgaḥ | vīryavataścittakarmaṇyatāpādanamiti chandavīryacittamīmāṁsāsamādhiprahāṇasaṁskārasamanvāgatarddhipādākārāścatvāraḥ samādhiparikarmamārgaḥ | kṛtacittaparikarmaṇo'nantaramūṣmamūrdhaprayogaḥ iti ūṣmamūrdhasvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñendriyākārāḥ pañca samyagabhisamayaprāyogikamārgaḥ | adhigatoṣmādeḥ kṣāntyagradharmaprayoga iti kṣāntyagradharmasvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñābalākārāḥ pañca abhisamayasaṁśleṣamārgaḥ | viditoṣmādicatuṣkasya satyadarśanamārgotpāda iti smṛtidharmapravicayavīryaprītiprasrabdhisamādhyupekṣākārāḥ sapta bodhyaṅgānyabhisamayamārgaḥ | parijñātasatyadarśanasya bhāvanāmārgotpāda iti samyagdṛṣṭisaṁkalpavākkarmāntājīvavyāyāmasmṛtisamādhyāryāṣṭāṅgamārgākārā viśuddhanairyāṇikamārga iti śiṣyāṇāṁ sarvajñatāmārgādhiṣṭhānāḥ saptatriṁśadākārā bhavanti |
mārgajñatāyāṁ dṛṣṭikṛtapratipakṣaḥ, tannimittavikalpapratipakṣaḥ, traidhātukapraṇidhānapratipakṣaḥ iti tatsvabhāvā yathākramaṁ śūnyānātmākārasvabhāvaṁ prathamaṁ vimokṣamukham, nirodhamārgasatyākārasvabhāvaṁ dvitīyam, anityaduḥkhasamudayasatyākārasvabhāvaṁ tṛtīyamityevaṁ trivimokṣamukhākārāstrayaḥ pratipakṣamārgaḥ |
avibhāvitavibhāvitarūpasaṁjñatvād yathākramamadhyātmaṁ rūpyarūpīti bahirdhā rūpāṇi paśyatītyetau nirmāṇāvaraṇapratipakṣeṇa dvau vimokṣau | śubhāśubharūpanirmāṇe ca yathākramamābhogaḥ prātikūlyañca saṁkleśaḥ tatpratipakṣeṇa śubhaṁ vimokṣamukhaṁ kāyena sākṣātkṛtvopasampadya viharatītyeko vimokṣa iti vimokṣākārāḥ trayo niryāṇamārgaḥ |
mokṣānukūlavihāramārgasvabhāvāścaturārūpyasamāpattyākārāḥ śāntavihārasvabhāvaḥ saṁjñāveditanirodhākāra eka iti pañcākārā dṛṣṭadharmasukhavihāramārgaḥ |
caturdhyānārūpyanirodhasamāpatyākārā nava lokottaramārgaḥ | catuḥsatyasaṅgṛhītāḥ kleśavisaṁyogalakṣaṇānantaryamārgākārāścatvāraḥ prahāṇamārgaḥ | dānādipāramitākārā daśa buddhatvamārgaḥ | tadevaṁ bodhisattvānāṁ mārgajñatāmārgādhiṣṭhānāścatustriṁśadākārā bhavanti |
sarvākārajñatākārastu niratiśayatvādeka eva kevalamasādhāraṇamārgaḥ | tatra sthānāsthāna-karmavipākaḥ-nānādhimukti-anekalokadhātu-indriyaparāpara-sarvatragāminī-pratipat-saṁkleśavyavadāna- pūrvanivāsānusmṛti- cyutyupapatti- āsravakṣayajñānabalākārā daśa | buddho'hamityātmapratijñāne rāgādīnāmantarāyatvākhyāne sarvajñatādimārgasya niryāṇatvaprakāśane kṣīṇāsravatvenātmano'bhyupagame ca paryanuyokturabhāvena vaiśāradyākārāścatvāraḥ | paryāye dharmalakṣaṇe janapadabhāṣāyāṁ dharmaprabhede ca yathākramaṁ dharmārthaniruktipratibhānapratisaṁvidākārāścatvāraḥ | nāsti skhalitaḥ ravitaṁ muṣitasmṛtirasamāhitaṁ cittaṁ nānātvasaṁjñā apratisaṁkhyāyopekṣā cetyevamākārāḥ ṣaṭ| nāstichandato vīryataḥ smṛtitaḥ samādheḥ prajñāyāḥ vimukteśca parihāṇirityevamākārāḥ ṣaṭ| kāyavāṅmanaskarmaṇāṁ jñānapūrvaṅgamānuparivartanākārāstrayaḥ | atītānāgatapratyutpanneṣu asaṅgāpratihatajñānākārāstraya iti aṣṭādaśāveṇikabuddhadharmākārāḥ | sarvabuddhabhāṣitatathatā -satvadharmavaśavartanasvayambhū- sarvākārābhisambodhibuddhatvākārāḥ trayaśca| ityekonacatvāriṁśadākārāḥ sarvākārajñatāmārgādhiṣṭhānā bhavanti |
tatrānāsravāḥ sāsravāśca sarvajñatākārā yathākramaṁ śrāvakabodhisattvabhedena| mārgajñatākārāḥ sāsravā eva, bodhisattvānāmatyantakleśāprahāṇāt| anāsravā eva sarvākārajñatākārāḥ sarvathā savāsanasarvakleśajñeyāvaraṇaprahāṇena samyaksambuddhasya sarvadharmavaśavartitvād, ityekatra gaṇyamānaṁ trisaptatyuttaraśatamityākārāḥ |
viśiṣṭaprayogairākārā bhāvayitavyāḥ, te ca prayoktāraṁ vinā kathayitumaśakyā iti śravaṇādibhājanaṁ prayoktāramāha-
kṛtādhikārā buddheṣu teṣūptaśubhamūlakāḥ |
mitraiḥ sanāthāḥ kalyāṇairasyāḥ śravaṇabhājanam||6||
buddhopāsanasampraśnadānaśīlādicaryayā |
udgrahadhāraṇādīnāṁ bhājanatvaṁ satāṁ matam ||7||
atītapratyutpannabuddheṣu sāmānyenoptaśodhitaśubhamūlakāḥ, kāyādyupasthānārādhanāt kṛtatathāgataparyupāsanāḥ, kṛtaśaṁkāsthānaparipraśnāḥ, kṛtadānādidaśapāramitāpratipattyanuṣṭhānāḥ, kalyāṇamitrairadhiṣṭhitāśca yathākramamākāralakṣaṇāyā māturasyā granthaśravaṇadhāraṇāmuṣitārthayathānayamanaskārāṇāṁ bhājanaṁ buddhādibhiḥ matamiti |
2-prayogāḥ
prayoktāraṁ nirdiśya prayoga ityāha -
rūpādiṣvanavasthānāt teṣu yoganiṣedhataḥ |
tattathatāgambhīratvāt teṣāṁ duravagāhataḥ ||8||
tadaprāmāṇyataḥ kṛcchrāccireṇa pratibodhataḥ |
vyākṛtāvavivartyatve niryāṇe sanirantare||9||
āsannabodhe kṣiprañca parārthe'vṛddhyahānitaḥ |
dharmādharmādyadṛṣṭau ca rūpācintyādyadarśane||10||
rūpādestannimittasya tadbhāvasyāvikalpakaḥ |
phalaratnapradātā ca śuddhakaḥ sāvadhiśca saḥ ||11||
rūpādiṣu niḥsvabhāvatayā'navasthānam, ayoga eva teṣu prayogo bhavati, tāveva rūpāditathatāsvarūpatvena gambhīraḥ, duravagāhaḥ, apramāṇaścetyevamabhisambodhānāṁ yathāsaṁkhyaṁ rūpādiṣvanavasthāna-ayoga-gambhīra- duravagāha-apramāṇānīti pañca prayogāḥ | prajñāpāramitāyā uttrāsa-anuttrāsa-samyagudgrahaṇa-āntarāyikadharmavarjana-satatadharma- bhāvanā-abhinavānāsravadharmādhāratva- dharmakāyaphalābhinirvartana- dharmacakrapravartana- vṛddhi- parihāṇyadarśana- kāmadhātvanupalambha- rūpādyacintyākārāmanana- rūpatannimittatatsva- bhāvāvikalpa- prathamaphaladarśana- rūpaviśuddhi- saṁvatsarābhiyogānutsargādipratipattimatāṁ yathākramaṁ mahatkṛcchracirābhisambodha- vyākaraṇalābha- avinivartanīya- niryāṇa- nirantara- āsannābhisambodha- kṣiprābhisambodha- parārtha- avṛddhyaparihāṇi- dharmādharmādyanupalambha- rūpādyacintyākāranirodha- rūpādibhāvāvikalpa- phalaratnadāna- viśuddhi- avadhi- prayogāḥ pañcadaśadhā iti viṁśatiprayogā bhavanti |
3-guṇāḥ
prayogānantaraṁ guṇadarśanapūrvakaṁ sutarāmabhyasyante prayogā iti tadguṇān āha -
mārāṇāṁ śaktihānyādiścaturdaśavidho guṇaḥ |
māraśaktivyāghāta-buddhasamanvāhārajñātatva-buddhapratyakṣīkaraṇa-samyaksambodhyā- sannībhāva- mahārthatādi- deśanirūpaṇa- sarvānāsravadharmaparipūriguṇa- kathāpuruṣatā-abhedyatā- asādhāraṇakuśalamūlotpatti- pratijñāyāthārthyasampādana- udāraphalaparigrahaṇa- sattvārthapratipatti-niyatilābhā- iti guṇā yathāsaṁkhyaṁ buddhādhiṣṭhāna- ānubhāva- jñānadarśanaṁ - āsannībhāva- mahānuśaṁsa- kṛtyakaraṇa- pratipakṣadharmaparipūraṇa- sarvākārajñatā- kathākathana- sānāthyakaraṇa- mahodāraprītisampādana- tatpratijñāvacanānumodana-gambhīradharmābhilāṣa-sattvārthakaraṇa- avikalaprajñāpāramitāprāpakā ityetadaviparītaprayogānumodanāt- sattvārthakaraṇa- avikalaprajñāpāramitāprāpakā ityetadaviparītaprayogānumodanāt caturdaśa guṇā utpadyante prāpyante ca |
4- doṣāḥ
tadanantaraṁ ke punaḥ prayogāntarāyakarā doṣāḥ, yeṣāṁ parivarjanena prayogā bhāvayitavyā ityantarāyakarān doṣānāha-
doṣāśca ṣaḍ viboddhavyāścaturbhirdaśakaiḥ saha ||12||
mahākṛcchraprāptiḥ, atyāśupratibhānatā, kāyadauṣṭhulyam, cittadauṣṭhulyam, ayogavihitasvādhyāyādikam, vaimukhyanimittagrāhitā, hetvabhiniveśabhraṁśaḥ, praṇītāsvādabhraṁśaḥ, sarvathā uttamayānasaṁgrahabhraṁśaḥ, sarvadoddeśabhraṁśa iti prathamaṁ daśakam |
hetuphalasambandhabhraṁśaḥ, niruttarabhraṁśaḥ, bahuvidhaviṣayavikalpapratibhānotpādaḥ, akṣaralikhanābhiniveśaḥ, abhāvābhiniveśaḥ, akṣarābhiniveśaḥ, anakṣarābhiniveśaḥ, janapadādimanaskāraḥ, lābhasatkāraślokāsvādanam, amārgopāyakauśalamārgaṇamiti dvitīyaṁ daśakam |
yathāsaṁkhyaṁ śrotāvaktroḥ pūrvāparayoḥ kasyacidabhisambandhena chandakilāsavaidhuryam, chandaviṣayabhedavaidhuryam, alpecchatānalpecchatāvaidhuryam, dhūtaguṇayogāyogau, kalyāṇākalyāṇadharmatvam, tyāgamātsaryam, dānāgrahaṇam, uddhaṭitajñavipañcitajñatvam, sūtrādidharmābhijñānabhijñatvam, ṣaṭpāramitāsamanvāgamāsamanvāgamāviti tṛtīyaṁ daśakam |
tathaiva upāyānupāyakauśale, dhāraṇīpratilambhāpratilambhau, likhitukāmatā'likhitukāmate, vigatāvigatakāmacchandatve ceti catvāri; apāyagativaimukhyam, sugatigamanasaumanasyamiti dve; yathāsaṁkhyaṁ śrotāvaktroḥ pūrvāparayoḥ kasyacidabhisambandhena ekākiparṣadabhiratiḥ, anubandhakāmānavakāśadānatvam, āmiṣakiñcitkābhilāṣatadadātukāmatā, sadasajjīvitāntarāyadiggamanamiti catvāri ca caturthaṁ daśakam |
tathaiva durbhikṣadiggamanāgamanam, caurādyākulitadiggamanāgamanam, kulāvalokanadaurmanasyamiti trīṇi; mārabhedaprayogaḥ, prativarṇikopasaṁhāraḥ, ayathāviṣaya- spṛhotpādanamiti aparāṇi trīṇi | ityevaṁ ṣaṭcatvāriṁśaddoṣā bhavanti |
5-lakṣaṇāni
doṣānantaraṁ yathāsaṁkhyaṁ guṇadoṣādānatyāgena prayogā bhāvanīyā lakṣaṇajñāna pūrvakamiti teṣāṁ lakṣaṇamāha-
lakṣyate yena tajjñeyaṁ lakṣaṇaṁ trividhaṁ ca tat |
jñānaṁ viśeṣa kāritraṁ svabhāvo yaśca lakṣyate ||13||
prayogāṇāṁ lakṣaṇaṁ karaṇasādhanaparigraheṇa jñāna-viśeṣa-kāritrasvarūpam, karmasādhanaparigraheṇa ca svabhāvātmakamiti lakṣaṇaṁ caturvidhaṁ boddhavyam |
tatra tāvat jñānalakṣaṇaṁ trisarvajñatābhedena bhidyamānaṁ sarvajñatādvāreṇāha-
tathāgatasya nirvṛttau loke cālujyanātmake |
sattvānāṁ cittacaryāsu tatsaṁkṣepe bahirgatau ||14||
akṣayākāratāyāṁ ca sarāgādau pravistṛte |
mahadgate'pramāṇe ca vijñāne cānidarśane ||15||
adṛśyacittajñāne ca tadunmiñjādisaṁjñakam |
punastathatākāreṇa teṣāṁ jñānamataḥ param ||16||
tathatāyāṁ munerbodhatatparākhyānamityayam |
sarvajñatādhikāreṇa jñānalakṣaṇasaṁgraha ||17||
tathāgatanirvṛtti- lokālujyatā- sattvacittacarita- cittasaṁkṣepa- cittavikṣepa- cittākṣayākāra- sarāgādicitta- 'ādi' - śabdasaṅgṛhītavigatarāgacitta-vipulacitta- mahadgatacitta- apramāṇacitta - anidarśanacittaḥ- adṛśacitta - cittonmiñjitādi- unmiñjitāditathatākāra- tathāgatatathatāvabodhatatparasamākhyānaprajñapanañcetyebhiḥ ṣoḍaśabhiḥ jñānākāraprakāraiḥ yathānayaṁ sarvajñatāprayogāḥ samyag lakṣyanta iti jñānalakṣaṇaṁ sarvajñatayā saṅgṛhītam |
tadanantaraṁ mārgajñatādhikāreṇāha-
śūnyatve sānimitte ca praṇidhānavivarjite|
anutpādānirodhādau dharmatāyā akopane ||18||
asaṁskāre'vikalpe ca prabhedālakṣaṇatvayoḥ |
mārgajñatādhikāreṇa jñānalakṣaṇamiṣyate ||19||
śūnyatānimittāpraṇihitānutpādānirodhātmakāni | ādiśabdena asaṁkleśāvyavadānābhāvasvabhāvāniśritākāśalakṣaṇāni etāni ṣaṭ saṅgṛhītāni | dharmatā'vikopanāsaṁskārāvikalpaprabhedālakṣaṇāni cetyebhiḥ ṣoḍaśabhiḥ jñānākāraprakāraiḥ yathāvat mārgajñatāprayogā lakṣyanta iti jñānalakṣaṇaṁ mārgajñatāsaṅgṛhītam |
tadanantaraṁ sarvākārajñatādvāreṇāha-
svadharmamupaniśritya vihāre tasya satkṛtau |
gurutve mānanāyāñca tatpūjā'kṛtakatvayoḥ ||20||
sarvatra vṛttimajjñānamadṛṣṭasya ca darśakam |
lokasya śūnyatākārasūcakajñāpakākṣagam ||21||
acintyaśāntatādarśi lokasaṁjñānirodhi ca |
jñānalakṣaṇamityuktaṁ sarvākārajñatānaye ||22||
iti | tathāgatasvadharmopaniśrayavihāra-satkāra- gurukāra- mānanā- pūjanā- akṛta- katva- sarvatraga- adṛṣṭārthadarśaka- lokaśūnyatākāra- lokaśūnyatāsūcakaḥ -lokaśūnyatājñāpaka- lokaśūnyatādarśaka-acintyatādeśanā- śāntatādeśanā- lokanirodha- saṁjñānirodhākhyaiḥ ebhiḥ ṣoḍaśabhirjñānākāraprakāraiḥ yathāvat sarvākārajñatāprayogā lakṣyanta iti jñānalakṣaṇaṁ sarvākārajñatāsaṁgṛhītaṁ bhavati |
navabhirantaraślokairevaṁ jñānalakṣaṇamabhidhāya jñānākāreṇa paricchinnānāṁ viśeṣo jñeya iti jñānalakṣaṇānantaram antaraślokena viśeṣalakṣaṇamāha-
acintyādiviśeṣeṇa viśiṣṭaiḥ satyagocaraiḥ |
viśeṣalakṣaṇaṁ ṣaḍbhirdaśabhiścoditaṁ kṣaṇaiḥ ||23||
iti | acintyātulyādiviśeṣaviśiṣṭairduḥkhādisatyaviṣayaiḥ ṣoḍaśabhirdharmānvayajñānakṣāntijñānakṣaṇairmārgajñatādiprayogā lakṣyanta iti viśeṣalakṣaṇam |
kaḥ punaracintyādiviśeṣa ityantaraślokatrayamāha-
acintyātulyate meyasaṁkhyayoḥ samatikramau|
sarvāryasaṁgraho vijñavedyāsādhāraṇajñate ||24||
kṣiprajñānyūnapūrṇatve pratipatsamudāgamau |
ālambanañca sādhāraṁ sākalyaṁ samparigrahaḥ ||25||
anāsvādaśca vijñeyo viśeṣaḥ ṣoḍaśātmakaḥ |
viśeṣamārgo mārgebhyo yenānyebhyo viśiṣyate ||26||
iti | samyaksambuddhādeḥ susaṁgṛhītaprajñābalena acintyatā, atulyatā, prameyasamatikramaḥ, saṁkhyeyasamatikramaḥ, sarvāryapudgalasaṁgrahaḥ, vijñapuruṣavedanīyatā, śrāvakādyagocaravastuparijñānam, svamatāpekṣakṣiprābhijñatājñānam, saṁvṛtiparamārthasatyāśritasarvadharmānyūnāpūrṇatā, trimaṇḍalaviśuddhadānādiṣaṭpāramitāpratipattiḥ, samyakprayogenānekakalpeṣu āsāditapuṇyajñānasamudāgamau, avikalpena sarvadharmālambanam, dharmadhātusvabhāvabodhisattvādhāraḥ, praṇidhānādiṣaṭpāramitāparisamāptihetusambhāraḥ, kalyāṇamitropāyena saṁparigrahaḥ, abhiniveśānāsvāda iti ṣoḍaśātmakaḥ yathākramaṁ duḥkhādisatyakṣaṇānāṁ viśeṣaḥ, yena śrāvakādimārgebhyo bodhisattvādīnāṁ mārgajñatādidvaye viśeṣamārgo viśiṣyate | atasteṣāṁ yathoktaviśeṣavikalo'bhiniveśādyutpādanalakṣaṇatvena sugamatvānnoktaḥ |
viśeṣalakṣaṇenāvacchinnānāṁ kiṁ kāritramiti antaraślokadvayena kāritralakṣaṇamāha-
hitaṁ sukhaṁ ca trāṇaṁ ca śaraṇaṁ layanaṁ nṛṇām|
parāyaṇa ca dvīpaṁ ca pariṇāyakasaṁjñakam || 27 ||
anābhogaṁ tribhiryānaiḥ phalāsākṣātkriyātmakam |
paścimaṁ gatikāritramidaṁ kāritralakṣaṇam ||28||
iti| anāgatahita-aihikasukhaḥ-duḥkharahitāvipākadharmatopasthāpanārthena hitāditrayaṁ sarvajñatākāritram| ātyantikahita- duḥkhahetunivartana- saṁsāranirvāṇa- samatādhigama- svaparārthādhigamādhārabhāva- parārthapratipati- anābhogapravṛttasattvārtha- yānatrayaniryāṇaphalāsākṣātkārā iti yathākālamupasaṁhārārthena śaraṇādīni sapta mārgajñatākāritrāṇi | sarvākārajñatayā sarvadharmadaiśikatvena sarvākārajñatāyā ekameva gatikāritram | kāritrākārairevaṁ yathāvad sarvajñatātrayasya prayogā lakṣyanta iti kāritralakṣaṇam |
kāritralakṣaṇenāvacchinnānāṁ kaḥ svabhāva iti antaraślokatrayeṇa svabhāvalakṣaṇamāha-
kleśaliṅganimittānāṁ vipakṣapratipakṣayoḥ |
viveko duṣkaraikāntāvuddeśo'nupalambhakaḥ ||29||
niṣiddhābhiniveśaśca yaścālambanasaṁjñakaḥ |
vipratyayo'vighātī ca so'padāgatyajātikaḥ ||30||
tathatānupalambhaśca svabhāvaḥ ṣoḍaśātmakaḥ |
lakṣīva lakṣyate ceti caturthaṁ lakṣaṇaṁ matam ||31||
iti| rāgādikleśa- talliṅgakāyadauṣṭhulya- tannimittāyoniśomanasikārādirāgārāgādivipakṣapratipakṣāṇāṁ śūnyatvena sarvajñatāvivekasvabhāvacatuṣṭayam | paramārthāsatsattvaparinirvāṇaduṣkarakāraka - anyayānāpātalakṣaṇaikāntika - cirasādhyottamoddeśa- bhāvyabhāvakadharmānupalambha- samastabhāvābhiniveśaniṣedhā ityete pañca mārgajñatāsvabhāvāḥ | sarvajñatāmārgajñatāsaṅgṛhītavastuviśeṣālambanam, lokapratipattigrahaṇādiviparītanirdeśāt vipratyayaḥ, rūpādyavighātijñānam, jñānajñeyānupalambhena apratiṣṭham, tathatayā agatiḥ, rūpādiniḥsvabhāvatvena ajātikaḥ, bhāvābhāvādisvabhāvatrayānupalambha iti ete sarvākārajñatāyāḥ sapta svabhāvāḥ | ityevaṁ ṣoḍaśabhiḥ svabhāvairyathāvat trisarvajñatāprayogā lakṣīva lakṣyante iti caturthaṁ svabhāvalakṣaṇaṁ matam | ityevaṁ sāmānyena ekatra kṛtāni ekanavatiḥ lakṣaṇāni bhavanti |
6- mokṣabhāgīyam
yathoktaprayogaparijñānaṁ mokṣabhāgīyakuśalamūlavataḥ eva bhavatīti mokṣabhāgīyamāha-
animittapradānādisamudāgamakauśalam |
sarvākārāvabodhe'smin mokṣabhāgīyamiṣyate ||32||
iti| animittālambanajñānākāreṇa dānādipāramitā ārabhya sarvākārajñatāparyantaṁ svasantāne samudāgame kauśalamevāsmin sarvākārābhisambodhe mokṣabhāgīyamiṣṭam |
kiñca tatkauśalamiti taddarśanāyāntaraślokau āha-
buddhādyālambanā śraddhā vīryaṁ dānādigocaram |
smṛtirāśayasampattiḥ samādhiravikalpanā ||33||
dharmeṣu sarvairākārairjñānaṁ prajñeti pañcadhā |
tīkṣṇaiḥ subodhā sambodhirdurbodhā mṛdubhirmatā ||34||
iti| anindriyasvabhāvāḥ śraddhāvīryasmṛtisamādhiviśiṣṭaprajñāḥ yathāsaṁkhyaṁ buddha- dāna- āśayasampatti- avikalpa- sarvadharmasarvākāraparijñādiṣu pañcavidhaviṣayeṣu kauśalam| evamapi na sarvairanuttarā samyaksambodhiḥ prāpyā | dharmateyaṁ yato'dhimātraiḥ śraddhādibhiḥ samyaksambodhiḥ subodhā, mṛdubhistaireva durbodhetyarthādidamākṣiptam | madhyaiḥ pratyekabuddhabodhirmṛdubhiḥ śrāvakabodhiścādhigamyata iti ||
7- nirvedhabhāgīyam
utpannamokṣabhāgīyasyotsāhino nirvedhabhāgīyamutpadyata ityāha-
ālambanaṁ sarvasattvā ūṣmaṇāmiha śasyate |
samacittādirākārasteṣveva daśadhoditaḥ ||35||
svayaṁ pāpānnivṛttasya dānādyeṣu sthitasya ca |
tayorniyojanānyeṣāṁ varṇavādānukūlate ||36 ||
mūrdhagaṁ svaparādhāraṁ satyajñānaṁ tathā kṣamā |
tathāgradharmā vijñeyāḥ sattvānāṁ pācanādibhiḥ ||37||
iti| asyāṁ sarvākārābhisambodhau samamaitrahitāpratighāviheṭhanācittākāraiḥ pañcabhirmātāpitṛcittabhrātṛbhaginīcittaputraduhitṛcittamitrāmātyacittajñātisālohitacittākāraiḥ ānyaiḥ pañcabhiḥ sattvālambane ūṣmagatimiṣyate |
saṁkṣepato'kuśalakuśalayoryathāsaṁkhyaṁ hānopādānābhyāṁ svayaṁ nivṛttasya pravṛttasya ca, taddvārā anyeṣāṁ pāpānnivartanaṁ kuśale ca pravartanamiti dvāvākārau| tathaiva anyeṣāṁ svayampravṛttau varṇavādo'nukūlatā ceti dharmaprabhedadvaividhyena hi anantākārā iti sattvālambane mūrdhagato bhavati |
yathā mūrdhagate svaparādhiṣṭhānabhedena ālambanākārāḥ, tathā niyojanavarṇavādānukūlatādyākāraiḥ svaparādhiṣṭhānaduḥkhādisatyeṣvālambanameva kṣāntirbhavati |
pūrvavat svaparādhiṣṭhānapācanamocanādyākāraiḥ sattvālambanameva agradharmā bhavantītyevaṁ nirvedhabhāgīyā bhavanti |
sarvākāramārgavastuvibhāvanābhedena yathākramaṁ sarvākārajñatāditrividhe'bhisamaye laukikanirvedhabhāgīyādhigamapūrvako lokottaradarśanabhāvanāmārgādhigamaḥ | sarvākārābhisambodhādau tu trividhe'bhisamaye bhāvanottarottarāvasthāviśeṣeṇa sarvākāraviśeṣamārgasaṁgṛhītaṁ jñānamanāsravaṁ mṛdumadhyādhimātrakrameṇotpadyata iti sakṛdutpattinirāsāya nirvedhabhāgīyādivyapadeśo'bhihita iti veditavyam |
8- avaivartiko gaṇaḥ
avaivartikabodhisattvasaṁghasya yathoktanirvedhabhāgīyamutpadyata ityavaivartikabodhisattvasaṁghalakṣaṇamāha-
nirvedhāṅgānyupādāya darśanābhyāsamārgayoḥ |
ye bodhisattvā vartante so'trāvaivartiko gaṇaḥ ||38||
iti| ye vīrāḥ caturṣu nirvedhabhāgīyeṣu vakṣyamāṇadarśanamārgabhāvanāmārgayoḥ tattadadhigamanayena sthitāḥ, te eva avaivartikaśaikṣyabodhisattvasaṁghā bhavanti |
kiñca teṣāmāveṇikalakṣaṇamiti cet tāvadekena antaraślokena nirvedhabhāgīyasthitānāṁ lakṣaṇamāha-
rūpādibhyo nivṛttyādyairliṅgairviṁśatidheritaiḥ |
nirvedhāṅgasthitasyedamavaivarttikalakṣaṇam ||39||
iti| rūpādinivṛttinirvicikitsādyākārairviṁśatiprakārairnirvedhabhāgīyasthānāmavaivartikalakṣaṇaṁ jñeyam |
kāni ca nivṛttyāderlakṣaṇāni iti cet ṣaḍbhiḥ antaraślokaiḥ pratipādayitumāha-
rūpādibhyo nivṛttiśca vicikitsākṣaṇakṣayau |
ātmanaḥ kuśalasthasya pareṣāṁ tanniyojanam ||40||
parādhārañca dānādi gambhīre'rthepyakāṁkṣaṇam |
maitraṁ kāyādyasaṁvāsaḥ pañcadhāvaraṇena ca ||41||
sarvānuśayahānañca smṛtisaṁprajñatā śuci |
cīvarādi śarīre ca kṛmīṇāmasamudbhavaḥ ||42||
cittākauṭilyamādānaṁ dhūtasyāmatsarāditā |
dharmatāyuktagāmitvaṁ lokārthaṁ narakaiṣaṇā ||43||
parairaneyatā mārasyānyamārgopadeśinaḥ |
māra ityeva bodhaśca caryā buddhānumoditā ||44||
ūṣmamūrddhasu sakṣāntiṣvagradharmeṣvavasthitaḥ |
liṅgairamībhirviṁśatyā sambodherna nivartate ||45||
iti| asvabhāvatvād rūpādidharmebhyo nivṛttiḥ, avetya prasādalābhena vicikitsākṣayaḥ, praṇidhānasamṛddhyā mithyādṛṣṭi-naraka-preta-tiryagupapatti- buddhavacanā- śravaṇa- pratyantajanapadotpāda- indriyavaikalyajaḍamūkabhāva - dīrghāyuṣkadevopapattītyaṣṭā- kṣaṇakṣayaḥ, kāruṇikatayā svaparakuśaladharmaniyojanam, parātmaparivarttakatvena parasattvaviṣayapariṇāmitadānādiḥ, samyagdharmāvabodhena gambhīradharmārthākāṁkṣaṇam, parahitapratipannatvena maitrakāyavāṅmanaskarma, prayogasampattyā kāmacchando vyāpādaḥ styānamiddhamauddhatyakaukṛtyaṁ vicikitsā ceti pañcanīvaraṇairasaṁvāsaḥ, vibhāvitapratipakṣatvena avidyādisarvānuśayavidhvaṁsaḥ, nityasamāhitatvena smṛtisamprajñānayogaḥ, caukṣasamudācāratvena śuciparibhogyacīvarādīti ekādaśa ākārāḥ | sarvalokābhyupagatakuśalamūlatvena kāye aśītikṛmikulasahasrāsambhavaḥ, kuśalamūlaviśuddhyā cittākauṭilyam, lābhasatkārādinirapekṣatvena pāṁśukūlikatvādidhūtaguṇasamādānam, dānādiviśeṣapratipatipattyā tadvipakṣamātsaryabhraṣṭaśīlāderabhāvaḥ, sarvadharmasaṁgrahād dharmatā'viruddhaprajñāpāramitāyogagamanam, svātmīkṛtasattvadhātutvena parārthanarakābhilāṣa iti ṣaḍākārāḥ | adhigatasampratyayadharmatvena aparapraṇayanam, viditabuddhatvopāyakauśalatvena pratirūpamārgopadekamārasya māratvāvabodhaśceti dvāvākārau| trimaṇḍalaviśuddhyā sarvāsu caryāsu buddhānumoditatvamiti eva ākāraḥ | yathākramaṁ ūṣmamūrdhakṣāntyagradharmeṣvavasthito bodhisattvo'nuttarabodherna nivartata iti ebhirviṁśatiliṅgairvijñeyam |
nirvedhabhāgīyāvaivartikalakṣaṇānantaraṁ darśanamārgāvaivartikalakṣaṇamekena antaraślokenāha-
kṣāntijñānakṣaṇāḥ ṣaṭ ca pañca pañca ca dṛkpathe |
bodhisattvasya vijñeyamavaivartikalakṣaṇam ||46||
iti| duḥkhādisatyadvārā dharmānvayajñānakṣāntyādayaḥ ṣoḍaśa kṣaṇāḥ darśanamārgasthabodhisattvasyāvaivartikalakṣaṇaṁ bhavati |
kīdṛśakṣaṇākāralakṣaṇamiti cet pañcabhirantaraślokairākārānāha-
rūpādisaṁjñāvyāvṛttirdārḍhyaṁ cittasya hīnayoḥ |
yānayorvinivṛttiśca dhyānādyaṅgaparikṣayaḥ ||47||
kāyacetolaghutvañca kāmasevābhyupāyikī |
sadaiva brahmacāritvamājīvasya viśuddhatā ||48||
skandhādāvantarāyeṣu sambhāre sendriyādike |
samare matsarādau ca neti yogānuyogayoḥ ||49||
vihārapratiṣedhaśca dharmasyāṇoralabdhatā |
niścitatvaṁ svabhūmau ca bhūmitritayasaṁsthitiḥ ||50||
dharmārthaṁ jīvitatyāga ityamī ṣoḍaśa kṣaṇāḥ |
avaivartikaliṅgāni dṛṅmārgasthasya dhīmataḥ ||51||
iti | svalakṣaṇaśūnyatayā rūpādidharmāvabodhavyāvartanam, buddhāderadhiṣṭhānena anuttarabodhicittadṛḍhatā, mahāyānaviśeṣadharmapratipattyā śrāvakapratyekabuddhayānacittavinivartanam, dharmapravicayasāmarthyād dhyānārūpyasamāpattyādyudayāṅgaparikṣaya iti catvāra eva duḥkhasyākārā bhavanti |
apagatākuśalatvena kāyacetolāghavam, sattvadamanopāyakauśalasāmarthyena anabhiniveśakāmopabhogaḥ, viṣayādīnavadarśanena sadā brahmacāritvam, satpuruṣadharmatayā samyagupakaraṇājīvaviśuddhatvamiti catvāra eva samudayākārā bhavanti |
śūnyatāvasthitatvena skandhadhātvāyatanayogānuyogayorakaraṇamityevaṁ yogānuyogavihārapratiṣedhaḥ, nirastavipakṣatvena adhigamāntarāyadharmāṇāṁ pūrvavadyogānuyogavihārapratiṣedhaḥ, parijñātavikalpadoṣatvena bodhisambhāradānādīnāṁ pūrvavat kathāyogānuyogavihārapratiṣedhaḥ, grāhyagrāhakayorheyatvenendriyāśrayanagarādiyuddheṣu pūrvavadyogānuyogavihārapratiṣedha iti catvāro nirodhākārā bhavanti |
dānādiviśeṣāvabodhena mātsaryadauḥśīlyādiyogānuyogavihārapratiṣedhaḥ, sarvadharmatrivimokṣamukhasvabhāvatvena aṇumātrajñeyadharmānupalambhaḥ, abhisampratyayalābhena trisarvajñatātmakasvabhūmitrayayathāvanniścitāvasthānam, ekāntaniṣṭhatvena sarvākārajñatādidharmārthaṁ jīvitatyāga iti catvāro mārgākārā bhavanti |
evaṁ kṣāntijñānakṣaṇāḥ ṣoḍaśabhirākāraiḥ samyagadhigatāḥ santo'nabhiniviṣṭagrāhyagrāhakākāraśuddhalaukikapṛṣṭhacittasaṁgṛhītaṁ svānurūpakāryaṁ rūpādisaṁjñāvyāvartanādikaṁ parapratipattiviṣayaṁ janayantītyato darśanamārgasthāvaivartikabodhisattvalakṣaṇāni bhavanti| adhigamānurūpa eva sarvatra yogināṁ vyavahāraḥ anyatra sattvavinayaprayojanavaśāditi jñāpanāyopacāreṇoktam, anyathā yogisantānapratyātmavedyakṣaṇāḥ kathaṁ parapratipattaye lakṣaṇānīti ?
tadanantaraṁ satyapi bhāvanāmārgasthāvaivartikalakṣaṇe 'nāgṛhītaviśeṣaṇā viśeṣye buddhirutpadyate' iti nyāyāt tāvadbhāvanāmārgaṁ viśeṣayannāha-
gambhīro bhāvanāmārgo gāmbhīryaṁ śūnyatādikam |
samāropāpavādāntamuktatā sā gabhīratā || 52||
iti | śūnyatādike na rūpādikam, na tato'nyacchūnyatādikamiti yathākramaṁ yā samāropāpavādāntamuktatā, sā śūnyatādergāmbhīryaṁ śūnyatādikamiti gāmbhīryayogād gambhīro'bhyāsapatha iti |
viśeṣaṇaṁ nirdiśyaivaṁ viśeṣyaṁ vastu āha-
cintātulananidhyānānyabhīkṣṇaṁ bhāvanāpathaḥ |
nirvedhāṅgeṣu dṛṅmārge bhāvanāmārga eva ca ||53||
iti| śrutacintābhāvanāmayaprajñayā samādhau vā prayogamaulapṛṣṭhabhāvinyā prajñayā yathākramaṁ triṣu nirvedhāṅgādiṣu nirdiṣṭānāmarthānāṁ punaḥ punaścintātulananidhyānāni bhāvanāmārge prābandhikāni bhavanti |
tasya kati prakārā iti cedāha-
prābandhikatvādiṣṭo'sau navadhā ca prakārataḥ |
mṛdumadhyādhimātrāṇāṁ punarmṛdvādibhedataḥ ||54||
iti| vikalpakleśā bodhisattvā iti kṛtvā yathaudārikañca tamaḥ sūkṣmeṇālokena hanyate sukṣmañcādhimātreṇeti mṛdumadhyādhimātravikalpānāṁ pratyekaṁ mṛdumadhyādhimātrabhedāt teṣāṁ mṛdumadhyādhimātrapratipakṣāṇāṁ pratyekaṁ mṛdumadhyādhimātrabhedāt tathā paramārthataḥ śūnyatālakṣaṇākāradvārā vikalpapratipakṣayorbhedād yathāsaṁkhyaṁ kāmadhātvādinavabhūmiṣu navaprakāraḥ prabandhena vartamānaḥ bhāvanāmārgo bhavati |
tattajjinajananīnāmekaikaṁ prakāramadhikṛtya asaṁkhyeyāprameyāpramāṇapuṇyaprasavavacanād bahudhā bhedāt kathaṁ navaprakāra iti cedāha-
asaṁkhyeyādinirdeśā paramārthena na kṣamāḥ |
kṛpāniṣyandabhūtāste saṁvṛtyābhimatā muneḥ ||55||
iti| asaṁkhyeyāprameyāpramāṇanirdeśā vāgabhilāpasvabhāvā vyāvṛttyapekṣopajanitanānātvarūpeṇa ekasminnarthe pratyuktāstasmāt paramārthena yathoktalakṣaṇasya bhāvanāmārgasya bhedaṁ kartuṁ na kṣamāḥ | saṁvṛtyā tvanālambanamahākaruṇāsvabhāvadharmadhātuniṣyandabhūtāste deśanādharmasvabhāvā yathoktanirdeśā bālajanānāṁ mahāphalodayaprakāśakatvenābhimatāstathāgatasyeti bahutvaṁ na prasajyate |
śūnyatālakṣaṇatayā atiśayādhānābhāvād kiñcidapi mandabuddhipuruṣaṁ prati na kriyata eveti āśaṅkyāha-
hānivṛddhī na yujyete nirālāpasya vastunaḥ |
bhāvanākhyena kiṁ hīnaṁ vartmanā kimudāgatam ||56||
dharmatāsvarūpasya abhimatamārgavastuno niḥsvabhāvatayā tattvānyatvobhayānubhayatvairavācyasya bhāvanātiśayādhānābhāvāt vipakṣapratipakṣayoryathākramamapagamodayau na yujyete |
yadyevaṁ bhāvanāsaṁjñakena mārgeṇa kiṁ vipakṣasvarūpaṁ parityaktam, kiñca vyavadāna svarūpaṁ prāptam, na kiñcidapi kriyate, ataḥ anupanyasanīya eveti cet? maivam | tathā coktam -
yathā bodhistathaivāsāviṣṭasyārthasya sādhakaḥ |
tathatālakṣaṇā bodhiḥ so'pi tallakṣaṇo mataḥ ||57||
iti| yathā niratiśayādhānā tathatāsvarūpā bodhiḥ niṣprapañcajñānātmakadharmakāyādibuddhasvabhāvā ādhipatyamātreṇa vineyajanānāṁ puṇyajñānānurūpatayā viśiṣṭārthapratibhāsicittajananadvāreṇābhimatārthasya sādhikā, tadvadayamapyāgantukamalāpagamād bhāvanayā sākṣātkṛto mārgaḥ tathatālakṣaṇo'pi saṁvṛtyābhimatārthakriyākārī | paramārthatastu hānivṛddhyabhāva evāṅgīkriyata iti aprayoga eva prayogatvāt na doṣaḥ |
evaṁ sati saṁvṛtyā arthakriyāsāmarthyaṁ na ghaṭata ityāśaṅkayannāha-
pūrveṇa bodhirno yuktā manasā paścimena vā |
iti| ekaikasmiṁścitte pūrvāparībhūte buddhabodhiniṣpādakasarvākārajñatādisamastārthāpratibhāsanānnaivaikena (pūrveṇa paścimena vā) bodhiryujyate | 'ekavijñānasantatayaḥ sattvāḥ' iti vacanādasambhavitvena yugapadutpannasamīhitārthaniṣpādakadharmapratibhāsena anekacittenāpi na (yujyate) | anuttarabuddhabodhiniṣpādakasmṛtyupasthānādyaṣṭādaśāveṇikabuddhadharmaparyantādhigantṛsvarūpa-pūrvāparībhūtānekacittena vā na(yujyate) ; niranvayodayavināśena parasparasambandhāt|
kiṁ tarhi viśiṣṭārthapratibhāsicittajananadvāreṇa arthakriyākārīti ? na, tadasamyaktvāt | ityāha -
dīpadṛṣṭāntayogena gambhīrā dharmatāṣṭadhā ||58||
prathame jvālāvartyormīlanakṣaṇe dvitīyakṣaṇamantareṇa svakāraṇaparamparākramāyātasamānakālasaṁhatotpattyaviśiṣṭatvāt kāryakāraṇalakṣaṇadāhyadāhakābhāvaḥ | tathaiva dvitīyakṣaṇe'pi viśiṣṭajvālāvartyorūtpattikṣaṇe prathamakṣaṇamantareṇa nityasattvādiprasaṅgatayā saṁvṛtyutpādābhāvāt kāryakāraṇalakṣaṇadāhyadāhakābhāvaḥ | yadyevaṁ tathāpi yadā idampratyayatātmakapratītyasamutpādadharmatayā avicāraikaramyatvena hetuphalasambandhabalād saṁhataviśiṣṭotpannaṁ prathamakṣaṇaṁ samapekṣya tadāhitasāmarthyātiśaya eva viśiṣṭo dvitīyakṣaṇaḥ syāt, tadā nirhetukavināśe'pi kāraṇakāryayoḥ yathākramaṁ tulyakālaniranvayavināśodayād dāhyadāhakabhāvaḥ | tasmāt prathamakṣaṇe dvitīyārciranapekṣya vartī na dahyate, dvitīyakṣaṇenāpi prathamārciranapekṣya vartī na dahyata iti dīpadṛṣṭāntanyāyena pūrvāparībhūtakṣaṇayorekaviṣayopayogajñāpanapareṇa pūrvakṣaṇavat bodhiniṣpādakakatipayapadārthapratibhāsi prathamavijñānaṁ pratītya tatpratibhāsābhyadhika viśiṣṭārthapratibhāsipaścimavijñānodayād bodhiprāptiryujyate |
yathoktenaiva ca dṛṣṭāntena aṣṭaprakārā gambhīradharmatā pratisartavyā iti bhāvanāmārgasthabodhisattvānāmavaivartikalakṣaṇakathanāya yasmin viṣaye aṣṭavidhagāmbhīryaṁ tatkathayannāha-
utpāde ca nirodhe ca tathatāyāṁ gabhīratā |
jñeye jñāne ca caryāyāmadvayopāyakauśale ||59||
iti| na pūrvāparakṣaṇābhyāṁ na ca niḥsvabhāvatayā bhāvanāgamyaviśiṣṭārthotpādanamiti pratītyasamutpādaḥ | sarvabhāvodaya eva niḥsvabhāva iti saṁvṛtyā nirudhyata iti nirodhaḥ | sarvāvasthāsu tathatābhyāse'pi tasyā asākṣātkaraṇamiti tathatā | tathatāsvabhāvasarvadharmasya dānādyanekavidhānuṣṭhānamiti jñeyaḥ | tathatārūpeṇādarśanameva darśanamiti jñānam | dharmatayā sarvatrācaraṇameva caraṇamiti caryā | advayasvabhāve sarvasiddhirityadvayaḥ | sarvasambhārapariniṣpattau tatphalabuddhatvasyāprāptirityupāyakauśalam | acintyavimokṣamukhalābhāt parasparaviruddhārthānuṣṭhānena gāmbhīryaṁ bhavati| evaṁ avaivartikaśaikṣaḥ salakṣaṇo'bhihitaḥ |
9- bhavaśāntyoḥ samatā
śaikṣasambhāradharmaprāpto buddhatvaprāptaye yatate, ataḥ buddhatvaprāptinimittasaṁsāranirvāṇasamatāṁ kathayannāha-
svapnopamatvāddharmāṇāṁ bhavaśāntyorakalpanā |
karmābhāvādicodyānāṁ parihārā yathoditāḥ ||60||
iti| vipakṣapratipakṣasāṁsārikavaiyadānikadharmāṇāṁ pratibhāsamātrasvabhāvasvapnasadṛśatvena avagamāt saṁsāranirvāṇayornānātvena avikalpa iti samatā | nanu svapnasadṛśatve sati daśākuśaladānādīnāmabhāvaḥ svapnāvasthāyāmiva jāgraddaśāyāmapi syāditicodyānāṁ parihārā bāhyārthavādanaye kṣaṇikatayā nirhetukavināśe
karmajaṁ lokavaicitryam
iti siddhāntāt paramārthato na kaścinna kenaciddhato nāpi kayacid dravyaṁ kenacid gṛhītamityādyupagame pakṣapravṛttasantānaviruddhapadārthotpādanāt māraṇādyadhyavasāyadvāreṇa ayoniśomanaskārādimato'kuśalādivat prāṇātipātādayo vyavasthāpyante, tathaiva svapnasadṛśe vastuni tadanurūpārthe bhāvādyabhiniveśena akhaṇḍitasakalaviparyāsabandhanānāmityevaṁ tatpatihārāḥ tatpakṣāścānyatra abhihitā ityavagantavyāḥ | kiñcamiddhenopahataṁ cittaṁ svapne tenāsamaṁ phalam |
iti dṛṣṭāntāsiddhiḥ | ityeva svapne'pyupacittakuśalākuśalasya prabuddhāvasthāyāmaho kṛtaḥ sukṛta ityanumodane pṛṣṭhāvasthācittābhiniveśaparipuṣṭyā paripoṣaḥ | ataśca dṛṣṭāntāsiddheḥ saṁsāranirvāṇasamatā eva |
10-anuttarā kṣetraśuddhiḥ
ubhayasamatāvibhāvanayā svabuddhakṣetre buddho bhaviṣyatīti tadanantaraṁ buddhakṣetrapariśuddhirityāha-
sattvalokasya yā'śuddhistasyāḥ śuddhyupahārataḥ |
tathā bhājanalokasya buddhakṣetrasya śuddhatā ||61||
sattvabhājanalokabhedena dvividhabuddhakṣetrayoryathākramaṁ jighatsāpipāsāsthāṇukaṇṭakādikā yā'śuddhiḥ, tasyāḥ pratipakṣeṇa divyopabhogakanakabhūbhyādiśuddhijananadvāreṇa viśuddhirbuddhakṣetraviśuddhiḥ |
11-upāyakauśalam
niṣpāditasvabuddhakṣetraviśuddhinopāyakauśalena yathābhavyatayā buddhakṛtyaṁ karaṇīyamityupāyakauśalamāha-
viṣayo'sya prayogaśca śātravāṇāmatikramaḥ |
apratiṣṭho yathāvedhamasādhāraṇalakṣaṇaḥ ||62||
asakto'nupalambhaśca nimittapraṇidhikṣataḥ |
talliṅgaṁ cāpramāṇaṁ ca daśadhopāyakauśalam ||63||
iti| āntarāyikadharmasamatikramaṇena devādimārātikramaḥ, vibhāvitasarvadharmasamatvena apratiṣṭhitavihāraḥ, praṇidhānasamṛddhyā yathāvedhaṁ parārthakaraṇam, svabhyastasarvaduṣkaratvena asādhāraṇaḥ, śukladharmaviśuddhyā sarvadharmasyāgrahaṇam, śunyatāvimokṣamukhatvena anupalambhaḥ, animittavimokṣamukhatvena animittaḥ, apraṇihitavimokṣamukhatvena apraṇidhānam, praśnapūrvakāvaivartikadharmakathanena avaivartikaliṅgam, sarvaviṣayajñānatvena apramāṇamiti prajñāpāramitāyā daśavidhaviṣayāṇāṁ sākṣātkriyāyāṁ kālākālajñānaprayoga eva upāyakauśalaṁ bhavatīti |
iti abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre caturthādhikāravṛttiḥ ||
mūrdhābhisamayādhikāraḥ pañcamaḥ
1- liṅgam (ūṣmā mūrdhaprayogaḥ)
prāptasarvākārabhisambodhasya prakarṣaparyanto'dhigamo bhavatīti tatsukhāvabodhāya liṅgādyabhidhānapuraḥsaraṁ mūrdhābhisamayamāha-
svapnāntare'pi svapnābhasarvadharmekṣaṇādikam
mūrdhaprāptasya yogasya liṅgaṁ dvādaśadhā matam ||1||
iti| svapnāvasthāyāmapyatyabhyāsāt svapnasadṛśasarvadharmekṣaṇam, śrāvakādibhūmispṛhācittānutpādanam, tathāgatādidarśanam, buddharddhivikurvitopalabdhiḥ, dharmadeśanādicittotpādaḥ, nairayikasattvādīkṣaṇapuraḥsarasvabuddhakṣetrāpāyaprahāṇānusmaraṇam, nagarādidāhapraśamanasatyādhiṣṭhānasamṛddhiḥ, yakṣādyamanuṣyāpagamasatyavākyaniṣpattiḥ, svayamabhijñāparākramakalyāṇamitrasevanam, sarvaprakāraprajñāpāramitāśikṣaṇam, sarvadharmānabhiniveśaḥ, buddhabodhyāsannībhavanamiti dvādaśa prakārāṇi prāptābhisamayāvasthāyā viśeṣaliṅgāni |
2-vivṛddhiḥ (mūrdhā mūrdhaprayogaḥ)
liṅgenaivaṁ lakṣitasya katiprakārā vivṛddhiriti vivṛddhimāha-
jambudvīpajaneyattābuddhapūjāśubhādikām |
upamāṁ bahudhā kṛtvā vivṛddhiḥ ṣoḍaśātmikā ||2||
iti| jambūdvīpakāditrisāhasralokadhātavīyasattveyattātathāgatapūjādhikatvam, viśiṣṭaprajñāpāramitāmanaskāraḥ, anutpattidharmakṣāntilābhaḥ, bodhyabodhakadharmānupalambhaḥ, daśakuśalādyārūpyasamāpattiyogād viśeṣotkarṣaḥ, sarvadevanikāyopasaṁkramaḥ, sarvamārābhibhavaḥ, śāstṛsadṛśajanasamānāvasthā iti aṣṭaprakārāṇi puṇyāni| punaḥ sarvathopāyakauśalapariśuddhaśikṣā, buddhagotrībhavanam, buddhatvaphalaprāptinimittam, pāramitāvipakṣacittānutpādaḥ, rūpādiyogādhigamacittānutpādaḥ, sarvapāramitāsaṁgrahajñānam, sarvasampatpratilambhaḥ, samyaksambodhyāsannībhāva ityanyāni aṣṭaprakārāṇi puṇyāni | puṣpādibhiḥ buddhapūjāyāḥ śubhādikāṁ bahudhā upamāṁ kṛtvā uttarottaraviśeṣotkarṣeṇa ṣoḍaśāvasthātmikā vivṛddhirbhavati |
3- nirūḍhiḥ (kṣāntiḥ mūrdhaprayogaḥ)
vivṛddhyaivaṁ vardhitasya ātmībhāvagamanaparyantalakṣaṇāṁ nirūḍhiṁ vaktumāha-
trisarvajñatvadharmāṇāṁ paripūriranuttarā |
aparityaktasattvārthā nirūḍhirabhidhīyate ||3||
iti | samyagupāyakauśalabalenaivaṁ nirvikalpādhigamāvasthāyāṁ mahākaruṇādisammukhīkaraṇabhāvena aparityaktasattvārthalakṣaṇā yathoktasarvākārajñatāditrisarvajñatādharmāṇāṁ cittotpādādīnāmuparyuktānāmanuttarā paripūrirnirūḍhiriti |
4- cittasaṁsthitiḥ (agradharmākhyaḥ mūrdhaprayogaḥ)
nirūḍhyaivaṁ virūḍhasya sthirībhāvalakṣaṇā cittasaṁsthitiriti cittasaṁsthitimāha-
caturdvīpakasāhasradvitrisāhasrakopamaḥ |
kṛtvā puṇyabahutvena samādhiḥ parikīrtitaḥ ||4||
iti| sambhavatpramāṇasya palapramāṇena parimāṇaṁ pramātuṁ śakyata iti nyāyāt caturdvīpāditrisāhasralokadhātūnāṁ sarveṣāṁ pāramitādīnāṁ samādhipuṇyajñānasvarūpāṇāṁ pṛthak pṛthak upamāṁ kṛtvā tebhyo viśiṣṭā pramāṇātikrāntapuṇyabahutvena samādhilakṣaṇā cittasaṁsthitiḥ kathiteti |
etāni ca liṅgādīni yathākramamūṣmādicaturnirvedhabhāgīyasvarūpāṇi veditavyāni |
5-darśanamārgaḥ (mūrdhaprayogaḥ)
nirvedhabhāgīyānantaraṁ darśamārgaḥ | tatra caturvidho vipakṣaḥ sapratipakṣaḥ | vipakṣaṁ tāvad grāhyavikalpadvayamāha-
pravṛtau ca nivṛtau ca pratyekaṁ tau navātmakau |
grāhyau vikalpau vijñeyāvayathāviṣayātmakau ||5||
iti| anupalambhopalambhasvabhāvo pravṛttinivṛttipakṣau yathākramaṁ śrāvakabodhisattvādīnāṁ dharmasyādānasantyāgākāreṇa grāhyāviti kleśavad vipakṣau grāhyavikalpau vastunyapratibaddhavṛttitvena vitathapratibhāsitvādayathāsvarūpau viṣayaprabhedena pratyekaṁ navaprakārau jñeyāviti |
grāhyavikalpapakṣadvayamevaṁ nirdiśya grāhakavikalpadvayamāha-
dravyaprajñaptisatsattvavikalpau grāhakau matau |
pṛthagjanāryabhedena pratyekaṁ tau navātmakau ||6||
grāhau cenna tathā sto'rthau kasya tau grāhakau matau |
iti grāhakabhāvena śūnyatālakṣaṇaṁ tayoḥ ||7||
iti| pṛthagjanāryapudgalayoryathākramaṁ dravyaprajñaptisatpuruṣādhiṣṭhānau grāhakavikalpau vibandhakatvād vipakṣau viṣayabhedena pratyekaṁ navaprakārāviti | yadā viṣayabhāvāpannagrāhyāvarthau na tathā grāhyarūpeṇa bhavatastadā na kasyacit tau grāhakāviti, grāhakarūpeṇānayorviviktaṁ rūpamiti vitathapratibhāsitvādayathāviṣayasvarūpau jñeyāviti |
kathaṁ pravṛtyadhiṣṭhānaḥ prathamo grāhyavikalpo navadhāḥ? ityāha -
eṣa svabhāve gotre ca pratipatsamudāgame |
jñānasyālambanābhrāntau pratipakṣavipakṣayoḥ ||8||
svasminnadhigame kartṛtatkāritrakriyāphale |
pravṛttipakṣadhiṣṭhāno vikalpo navadhā mataḥ ||9||
iti| viviktena viviktānavabodhasvabhāve, acalādibhūmipraveśena niyatabuddhagotre, māyopamapratipattyā darśanādimārgasamudāgame, pratibhāsamātreṇa abhrāntajñānālambane, guṇadoṣapūrvakopādeyaheyatvena pratipakṣavipakṣe, sarvamalarahitatvena svādhigame, hīnāpraṇītatvena śrāvakādibhūmidūrīkaraṇe, yathāśayānurūpanirmāṇena sattvārthavyāpāre, samyagupāyakauśalabalena sarvajananirvāṇapratiṣṭhāpanakriyāphale ca nirdoṣatayā upādeyatvena pravṛttiḥ kāryā, ityevaṁ pravṛttipakṣādhiṣṭhānaḥ prathamo grāhyavikalpo navaprakāro darśanamārgaprayogāvasthāyāṁ praheyo mata iti |
kathaṁ nivṛttipakṣadhiṣṭhāno dvitīyo grāhyavikalpo navadheti ? āha-
bhavaśāntiprapātitvānnyunatve'dhigamasya ca |
parigrahasyābhāve ca vaikalye pratipadgate||10||
parapratyayagāmitve samuddeśanivartane |
prādeśikatve nānātve sthānaprasthānamohayoḥ ||11||
pṛṣṭhato gamane ceti vikalpo'yaṁ navātmakaḥ |
nivṛttipakṣadhiṣṭhānaḥ śrāvakādimanobhavaḥ ||12||
iti| saṁsāranirvāṇānyataraprapātitvena nyunatādhigame, kalyāṇamitropāyakauśalavikalatvena saṁparigrahābhāve, samastajñeyāvaraṇāpratipakṣatvena pratipadvaikalye, tathāgatādyupadeśasāpekṣatvena parapratyayagāmitve, sarvasattvāgratācittamahattvādyapravṛttatvena uddeśanivṛtau, kleśāvaraṇapratipakṣatvena prādeśikamārgavyāpāre, sopalambhatvena prathamaphalādyadhigamanānātve, sarvāvidyānuśayāprahīṇatvena sthānagamanājñāne, mahāyānasarvasaṁgrāhakatvena sarvākārajñatāsarvanirvāṇapaścādanugamane ca sadoṣatayā grāhyatvena vinivṛttiḥ kāryā | ityevaṁ dvitīyo grāhyavikalpo nivṛttipakṣādhiṣṭhānaḥ śrāvakapratyekabuddhasantānopādeyatvasamudbhavo navadhā bodhisattvānāṁ
darśanamārge cittacaittapravṛttyavasthāyāṁ praheyo mata iti |
kathaṁ dravyasatpṛthagjanapuruṣādhiṣṭhānaḥ prathamo grāhakavikalpo navadhā ? ityāha -
grāhakaḥ prathamo jñeyo grahaṇapratimokṣaṇe |
manaskriyāyāṁ dhātūnāmupaśleṣe trayasya ca ||13||
sthāne cābhiniveśe ca prajñaptau dharmavastunaḥ |
saktau ca pratipakṣe ca yathecchaṁ ca gatikṣatau ||14||
iti| saṁvṛtyā māyāvad grahaṇamokṣaṇe, tattvato'manaskāreṇa manaskaraṇe, dharmatayā traidhātukopaśleṣaṇe, śūnyatā'navasthānena avasthāne, vastvanabhiniveśena sarvābhiniveśe, dravyasadbhāvena sarvadharmaprajñaptau, tattvajñānāsaktyā anabhiniveśapūrvakasaktau, samatābhāvanāpratipakṣatayā pratipakṣe, samyagavijñātaprajñāpāramitatvena yathecchagamanavyāghāte ca pāramārthikabhāvābhiniveśena prathamo grāhakavikalpo navaprakāro darśanamārgaprayogāvasthāyāṁ praheyo mata iti |
kathaṁ prajñaptisatpuruṣādhiṣṭhāno dvitīyo grāhakavikalpo navadhā ? ityāha -
yathoddeśamaniryāṇe mārgāmārgāvadhāraṇe |
sanirodhe samutpāde vastuyogaviyogayoḥ ||15||
sthāne gotrasya nāśe ca prārthanāhetvabhāvayoḥ |
pratyarthikopalambhe ca vikalpo grāhako'paraḥ ||16||
iti| śrāvakādiniryāṇatvena yathoktoddeśāniryāṇe, svābhīṣṭamārgābhāvena itaramārgāmārgāvadhāraṇe, saṁvṛtikāryakāraṇabhāvena utpādanirodhe, nirantaretarapratibhāsatvena samastavastusaṁyogaviyoge, vyomāvasthitaśakunisadṛśatvena rūpādisthāne, bodhicittotpādādidvāreṇa śrāvakādigotravināśe, tathatāprativiśiṣṭadharmatābhāvena abhilāṣābhāve, paramārthasatyāśrayeṇa hetvabhāve, abhyastamātsaryadharmatayā pratyarthikamārādivastūpalambhe ca prajñaptibhāvābhiniveśena dvitīyo grāhakavikalpo navaprakāro darśanamārgacittacaittapravṛttyavasthāyāṁ praheyo mata iti |
darśanamārge vipakṣaṁ sapratipakṣamevaṁ nirdiśya yanmahābodhiniṣpattaye darśanamārgo yena kāraṇena sahita iṣyate, tatkāraṇapradarśanāyāntaraślokamāha-
bodhau sandarśanānyeṣāṁ taddhetośca parīndanā |
tatprāptyanantaro hetuḥ puṇyabāhulyalakṣaṇaḥ ||17||
iti| vakṣyamāṇalakṣaṇabodhau darśanādimārgasandarśanena anyeṣāṁ pratiṣṭhāpanaṁ prathamam (kāraṇam) |
bodhinimittamevānyeṣāṁ samyag granthārthādidvāreṇa prajñāpāramitāpratyarpaṇaṁ dvitīyam (kāraṇam) |
bodhiprāptaye cāvyavahitakāraṇaṁ svataḥ pracurataraprajñāpāramitābhāvanādipuṇyalakṣaṇaṁ tṛtīyam (kāraṇam) |
kā punariyaṁ mahābodhiryadarthaṁ yathoktakāraṇasahāyo darśanamārgo'bhipreta ityantaraślokena mahābodhimāha-
kṣayānutpādayorjñāne malānāṁ bodhirucyate |
kṣayābhāvādanutpādātte hi jñeye yathākramam ||18||
iti | kleśajñeyāvaraṇamalānāmutpannānutpannatvena kalpitānāṁ -
dharmadhātuvinirmukto yasmāddharmo na vidyate |
iti dharmadhātusvabhāvānāmākāśasyeva nirodhotpādābhāvād ekānesvabhāvakāryakāraṇapramāṇādyupapannabhāvavaidhuryād gaganakamalavadvā yathākramaṁ malānāṁ kṣayotpādābhāvād akṣayānutpādajñānātmikā sarvadharmāviparītādhigatilakṣaṇā yathāvad dhamakāyādyātmikā mahābodhirabhidhīyata iti |
yasmādevaṁ ato ye bhāvavināśābhisandhinā kṣīṇe kṣīṇamiti jñānaṁ kṣayajñānam, bhāvānutpādābhisandhinā ca anutpanne'nutpannamiti jñānamanutpādajñānaṁ varṇayanti | bodhiñca kṣayānutpādajñānaṁ varṇayanti | teṣāṁ kṣayānutpādavaikalyād etajjñānaṁ na ghaṭata ityantaraślokenāha -
prakṛtāvaniruddhāyāṁ darśanākhyena vartmanā |
vikalpajātaṁ ki kṣīṇaṁ kiṁ vānutpattimāgatam ||19||
iti| utpannānutpannayorthathākramaṁ kṣayotpattivighātalakṣaṇanirodhena aniruddhāyāṁ paramārthatastathatārūpāyāṁ prakṛtau satyāṁ katarad vikalpādirūpamutpannaṁ kṣīṇaṁ, kataraccānutpannam anutpattidharmakaṁ jātaṁ darśanamārgabalena vitathabhāvābhiniveśināṁ bhavatām? yāvatā naiva kiñcit | tasmādasmākaṁ matamevāṅgīkartavyamityabhiprāyaḥ |
anyathā tāttvikadharmasattvopagame bhagavataḥ sarvathā vikalpakleśajñeyāvaraṇaprahāṇaṁ mahadvismayasthānīyaṁ syādityantaraślokenāha-
sattvā ca nāma dharmāṇāṁ jñeye cāvaraṇakṣayaḥ |
kathyate yatparaiḥ śāsturatra vismīyate mayā ||20||
iti| tatra hyadayavyayaśūnyatvānnāstyātmeti vibhāvayannātmābhiniveśaṁ parityajya tadviviktaskandhādikaṁ pratītyasamutpannam udayavyayadharmakaṁ samupalabhya nīlataddhiyoḥ sahopalabhbhaniyamāccittamātramevedaṁ na bāhyārtho'stīti manasikurvan aparityaktagrāhakākāracittābhiniveśo bāhyārthābhiniveśaṁ tiraskṛtya grāhyābhāve grāhakābhāva iti nidhyāyaṁstāmapi grāhakākāralakṣaṇāṁ vijñaptimātratāmavadhūya advayajñānameva kevalaṁ bhāvato bhāvarūpamiti niścitya tadapi pratītyasamutpannatvānmāyāniḥsvabhāvaṁ tattvato'pagataikāntabhāvābhāvādiparāmarśarūpamiti bhāvayan bhāvanābalaniṣpattau keṣāñcinmaṇirūpyādijñānavad utsāritasakalabhrāntinimittāyā māyopamātmapratibhāsadhiyo nirvikalpāyāḥ kathañcit pratyātmavedyāyāḥ samutpāde jñeyāvaraṇaṁ samyag yogī prajahyāt | anyathā paraiḥ sarvadā ākāśasya dravyābhāvamātrarūpadhāraṇavad anādheyānapaneyasvarūpadhāraṇād dharmāṇāṁ kṣaṇikānāṁ jñānamātrarūpāṇāṁ jñeyalakṣaṇānāñca yadi paramārthato vidyamānatā syāt tadā pratipakṣabhāvanayā ākāśasyeva teṣāṁ na kiñcit kriyate| ato bhāvābhiniveśaviparyāsāvinivṛtyā yad bhagavataḥ sarvathāḥ jñeyāvaraṇaprahāṇaṁ dharmāṇāñca yatsattopagamyate paraiḥ tatparasparaviruddhārthābhyupagame vismayasthānīyaṁ bhavet |
ityevaṁ bhāvapakṣaṁ nirākṛtya niḥsvabhāvapakṣadṛḍhīkāreṇa mumukṣubhiridamevāṅgīkarttavyamityantaraślokena sthānapakṣamāha-
nāpaneyamataḥ kiñcit pakṣeptavyaṁ na kiñcana |
draṣṭavyaṁ bhūtato bhūtaṁ bhūtadarśī vimucyate ||21||
iti| yasmādevaṁ bhāvābhiniveśena mukteranupapattirato apavādasamāroparūpamapanayanaprakṣepaṁ kasyaciddharmasyākṛtvā idameva pratītyasamutpannaṁ saṁvṛtyā tathyarūpaṁ rūpādiniḥsvabhāvādirūpato nirūpaṇīyam, evañca māyāgajena aparamāyāgajaparājayavad viparyāsanivṛtyā tatvadarśī vimucyata iti |
ityevaṁ prāsaṅgikamabhidhāya prakṛtaṁ darśanamārgamāha-
ekaikasyaiva dānādai teṣāṁ yaḥ saṅgraho mithaḥ |
sa ekakṣaṇikaḥ kṣāntisaṅgṛhīto'tra dṛkpathaḥ ||22||
iti| dānādiṣaṭpāramitānāṁ pratyekamekaikabhāve dānādau yaḥ parasparaṁ sarvapāramitāsaṅgrahaḥ, so'traikakṣaṇiko mūrdhābhisamaye duḥkhadharmajñānakṣāntisaṁgṛhītaḥ trimaṇḍalaviśuddhiprabhāvitaḥ ṣaṭtriṁśadākāranirjāto darśanamārgaḥ |
asmiṁśca (darśanamārge) samutpanne kāmarūpārūpyadhātubhedena pratyekaṁ caturvikalpanavaprakāratayā aṣṭottaraśatagrāhyagrāhakavikalpaprahāṇena tatsaṁgṛhītavikalpajanakavāsanākleśāṣṭottaraśataprahāṇaṁ pratītyasamutpādadharmatayopalabhyate |
tatra vaśitvārthaṁ tāmeva punaḥ punarbhāvayatīti antaraślokenāha-
sa samādhiṁ samāpadya tataḥ siṁhavijṛmbhitam |
anulomaṁ vilomañca pratītyotpādamīkṣate ||23||
iti| sa darśanamārgaprāpto yogī kleśajñeyāvaraṇabhayābhāvāt siṁhavijṛmbhitaṁ (nāma) samādhiṁ samāpadya uttarakālamavidyāpratyayāḥ saṁskārā ityādyanulomaṁ jarāmaraṇanirodho jātinirodhād ityādipratilomaṁ pratītyasamutpādaṁ nirūpayati |
6-bhāvanāmārgaḥ (mūrdhaprayogaḥ)
darśanamārgamevamabhidhāya vipakṣaprahāṇādikam ādhārapratipattipūrvakaṁ subodhamiti ādhāraṁ bhāvanāmārgamāha -
kāmāptamavadhīkṛtya vijñānamasamāhitam |
sanirodhāḥ samāpattīrgatvāgamya nava dvidhā ||24||
ekadvitricatuḥpañcaṣaṭsaptāṣṭavyatikramāt|
avaskandasamāpattiranirodhamatulyatā ||25||
iti| bodhisattvāḥ prathamadhyānamārabhya yāvannirodhaṁ gatvā tato nirodhamārabhya yāvat prathamadhyānamāgamya evamanulomapratiloma (krama) -dvayena caturdhyāna caturārūpyanirodhalakṣaṇā nava samāpattīrgatvā āgamya punaḥ prathamaṁ dhyānaṁ samāpadya tato vyutthāya nirodham, evaṁ yāvannaivasaṁjñānāsaṁjñāyatanānnirodhaṁ samāpadya, tato vyutthāya anantarasamāpattimālambya kāmāvacaraṁ vijñānaṁ maryādārūpeṇāvasthāpya upāyakauśalyabalena vyutthāya tadeva vijñānamasamāhitamāmukhīkṛtya, tato nirodhaṁ tato'samāhitaṁ tato nirodhamekaṁ parityajya naivasaṁjñānāsaṁjñāyatanaṁ tato'samāhim tato dvayaṁ parityajya ākiñcanyāyatanaṁ tato'samāhitam, evaṁ yāvadaṣṭau parityajya prathamaṁ dhyānaṁ tato'samāhitam, ityekādiparityāgenānirodhasamāpattiṁ yāvad visadṛśadvāreṇa gacchatītyatulyagām avaskandasamāpattiṁ vaśitvalakṣaṇām āmukhīkṛtya bhāvanāmārgo bhavati |
bhāvanāmārgamevamabhidhāya tatra praheyaḥ caturvidho vipakṣo vaktavyaḥ | prathamaṁ tāvad grāhyavikalpamāha-
saṁkṣepe vistare buddhaiḥ sānāthyenāparigrahe |
traikālike guṇābhāve śreyasastrividhe pathi ||26||
eko grāhyavikalpo'yaṁ prayogākāragocaraḥ |
iti saṁkṣiptarūcisattvānugraheṇa dharmasaṁkṣepe, vistararucisattvānukampayā dharmavistare, yathāvihitārthānanuṣṭhānena buddhasānāthyāparigrahe, samutpannaniruddhatvena prayogamārgaguṇābhāve, samyagutpattihetuvaidhuryād darśanamārgaguṇābhāve, anāgatāsattvena bhāvanāmārgaguṇābhāve, viparyāsaśāntatvādinā nirvāṇaprayogamārge, śūnyatābhinirhāratvena darśanamārge, naiḥsvābhāvyabhāvakatvena bhāvanāmārge ca prathamo grāhyavikalpaḥ asyāmavasthāyāṁ praheyatvena bhāvanāmārgaprayogāvasthāyāṁ navavidho viṣayī |
prathamamevaṁ nirdiśya dvitīyaṁ grāhyavikalpamāha-
dvitīyaścittacaittānāṁ pravṛttiviṣayo mataḥ ||27||
anutpādastu cittasya bodhimaṇḍāmanaskriyā |
hīnayānamanaskārau sambodheramanaskṛtiḥ ||28||
bhāvane'bhāvane caiva tadviparyaya eva ca |
ayathārthaśca vijñeyo vikalpo bhāvanāpathe ||29||
iti| kalyāṇamitrādivaikalyād bodhicittānutpāde, viśiṣṭabuddhālambanapuṇyābhāvād bodhimaṇḍāmanaskāre, śrāvakagotratvāt tadyānamanaskaraṇe, pratyekabuddhagotratvāt tadyānāmukhīkaraṇe, prajñāpāramitāpratipattivaidhuryāt samyaksambodhyamanaskaraṇe, sopalambhatvena bhāvanāyāṁ nirupalambhavattvena abhāvanāyām, anupalambhānanupalambhatvāt nabhāvanānābhāvane, viparītābhiniveśād ayathārthatve ca dvitīyo grāhyavikalpaḥ tasyāmavasthāyāṁ praheyatvena bhāvanāmārge cittacaittapravṛtyavasthāyāṁ navavidho viṣayī |
dvitīyamevaṁ nirdiśya prathamaṁ grāhakavikalpamāha-
grāhakaḥ prathamo jñeyaḥ sattvaprajñaptigocaraḥ |
dharmaprajñatyaśūnyatvasaktipravicayātmakaḥ ||30||
kṛte ca vastuno yānatritaye ca sa kīrttitaḥ |
dakṣiṇāyā aśuddhau vā caryāyāśca vikopane ||31||
iti | dravyasadanupapattyā sattvaprajñaptau, pratibhāsamātratvāt (sarva) - dharmaprajñaptau, sarvatragatvāt sarvākārajñatādidharmāśūnyatve, sarvathābhiniveśāprahāṇād dharmasaktau, niḥsvabhāvāvabodhena dharmapravicaye, samuddeśākaraṇena vastūddeśakaraṇe, rūpādyupalambhatvād yānatrayaniryāṇe, samyagapratipannatvena dakṣiṇāśuddhau, dānādyupalambhapratiṣattyā caryāvikopane ca pūrvavad grāhakavikalpo bhāvanāmārgaprayogāvasthāyāṁ navavidho viṣayī |
prathamamevaṁ nirdiśya dvitīyaṁ grāhakavikalpamāha -
sattvaprajñaptitaddhetuviṣayo navadhā'paraḥ |
bhāvanāmārgasambaddho vipakṣastadvighātataḥ ||32||
iti| vipakṣo dvitīyo grāhakavikalpaḥ sattvaprajñaptitadvyavasthāpanapratibhāsamātrahetuviṣayo bhāvanāmārgeṇa sampraheyatvāt tatsambaddho navaprakāraḥ |
kathaṁ navaprakāra iti ced ? dvābhyāmantaraślokābhyāmāha-
sarvajñatānāṁ tisṛṇāṁ yathāsvaṁ trividhāvṛtau |
śāntimārgatathatādisaṁprayogaviyogayoḥ ||33||
asamatve ca duḥkhādau kleśānāṁ prakṛtāvapi |
dvayābhāve ca saṁmohe vikalpaḥ paścimo mataḥ ||34||
iti| sarvākārāparijñānena sarvākārajñatāvaraṇasaṁmohe, sarvamārgāparijñānena mārgajñatāvaraṇasaṁmohe, sarvavastvaparijñānena sarvajñatāvaraṇasaṁmohe, prajñāpāramitā'parijñānena sarvaśāntamārgasaṁmohe, tathatājñeyarūpādyaparijñānena tathatādisaṁyogaviyogasaṁmohe, mārādisvarūpāparijñānena asamatvasaṁmohe, yathārūtārthagrāhitvena duḥkhādisatyasaṁmohe, rāgādisvabhāvāparijñānena kleśaprakṛtisaṁmohe, grāhyagrāhakalakṣaṇāparijñānena advayasaṁmohe ca pūrvavat paścimo grāhakavikalpo bhāvanāmārgacittacaittapravṛttyavasthāyāṁ navaprakāro viṣayī mataḥ ||
teṣāṁ bhāvanāmārgavipakṣāṇāṁ prahāṇe caturvidhapratipakṣo'pi tadbhedena bhinno'vagantavyaḥ |
pūrvavad aṣṭottaraśatavikalpaprahāṇasamakālameva tatsaṁgṛhītāṣṭottaraśatakleśānāṁ prahāṇena sarvaguṇasampado bhāvanāmārgasthaṁ bodhisattvamāśrayanta iti dvābhyām antaraślokābhyāmāha-
āsāṁ kṣaye satītīnāṁ cirāyocchvasitā iva |
sarvākārajagatsaukhyasādhanā guṇasampadaḥ ||35||
sarvāḥ sarvābhisāreṇa nikāmaphalaśālinam |
bhajante taṁ mahāsattvaṁ mahodadhimivāpagāḥ ||36||
iti| bhāvanāmārgābhyāsād āsāṁ caturvikalpajātīnāmupadravatvena itīnāṁ kṣaye sati saṁrodhavaikalyena saṁharṣocchvāsaprāptā iva sarvāstriyānasaṁgṛhītā guṇasampadaḥ kṛpāpāratantryāt sarvaprakārajagatsaukhyotpādanadakṣā sarvathābhimukhyāgamanaprakāreṇa prakarṣaparyantādhigamaphalaiḥ prātaśobhaṁ bhāvanāmārgasthaṁ bodhisattvamāśrayante mahāsamudramiva nadya iti |
7- ānantaryasamādhiḥ (mūrdhaprayogaḥ)
bhāvanāmārgānantaramānantaryamārgamāha-
trisāhasrajanaṁ śiṣyakhaḍgādhigamasaṁpadi |
bodhisattvasya ca nyāme pratiṣṭhāpya śubhopamāḥ ||37||
kṛtvā puṇyabahutvena buddhatvāpteranantaraḥ |
ānantaryasamādhiḥ sa sarvākārajñatā ca tat ||38||
iti | śrāvakapratyekabuddhabodhisattvānāṁ nyāme trisāhasramahāsāhasralokadhātavīyasattvān pratiṣṭhāpya kaścid yatpuṇyaṁ prasravati, tadupamīkṛtya tadviśiṣṭapuṇyabahutvena yā sarvākārajñatā tad buddhatvamiti buddhatvaprāpteravyavahito yaḥ samādhiḥ so'trānantaryasamādhiḥ |
tadālambanādayaḥ kīdṛśā iti ced ? antaraślokena ālambanādīnāha-
ālambanamabhāvo'sya smṛtiścādhipatirmataḥ |
ākāraḥ śāntatā cātra jalpājalpipravādinām ||39||
iti| asya cānantaryasamādheḥ sarvadharmābhāvopalabdhiḥ ālambanapratyayaḥ, smaraṇaṁ cādhiparipratyayaḥ, prakṛtiśāntatā cākāraḥ | atra ca sthāne duravagāhatvād aviditopāyakauśalānāṁ pravādināṁ (nānā) - codyamukhaparamparāprasarpiṇī (vipratipattiḥ) iti upāyakauśalena sā nirākartavyeti | anenāsya gabhīratā abhihitetyabhiprāyaḥ |
8-vipratipattiḥ (mūrdhaprayogaḥ)
viparyastamatīnāṁ kīdṛśīḥ vipratipattīḥ nirākṛtya sa samādhirutpādayitavya iti cet ? samādheranantaraṁ vipratipattīrāha-
ālambanopapattau ca tatsvabhāvāvadhāraṇe |
sarvākārajñatājñāne paramārthe sasaṁvṛtau ||40||
prayoge triṣu ratneṣu sopāye samaye muneḥ |
viparyāse samārge ca pratipakṣavipakṣayoḥ ||41||
lakṣaṇe bhāvanāyāñca matā vipratipattayaḥ |
sarvākārajñatādhārā ṣoḍhā daśa ca vādinām ||42||
iti saṁskṛtāsaṁskṛtadhātvorabhāvatvena ālambanopapattau, sarvathā nīrūpatvād ālambanasvabhāvāvadhāraṇe, bhāvābhāvānupalambhena sarvākārajñatājñāne, tathatāsvabhāvatvena saṁvṛtiparamārthasatyadvaye, dānādyanupalambhena prayoge, boddhavyābhāvād buddharatne, nāmadheyamātratvād dharmaratne, rūpādyālambanapratiṣedhāt saṁgharatne, dānādyanupalambhena upāyakauśale, bhāvābhāvobhayarūpādhigamapratiṣedhāt tathāgatābhisamaye, prapañcavyavasthāpitānityāditvena nityādiviparyāse, vibhāvitamārgaphalāsākṣātkaraṇena mārge, hānopādānābhāvena vipakṣe pratipakṣe ca, dharmyabhāvād dharmalakṣaṇe, svasāmānyalakṣaṇānupapattyā bhāvanāyāñca parasparaviruddhā bhāṣārthānuṣṭhānena ayujyamānatayā saṁśayarūpāḥ ṣoḍaśa vipratipattīryathānirdiṣṭaviṣayatvena sarvākārajñatādhiṣṭhānāḥ sarveṣāmeva aviditabodhisattvopāyakauśalajanapravādināṁ yathāsambhavamubhayasatyāśritopāyakauśalena nirākṛtya samyak sarvathā niścayamutpādya kalyāṇakāmairbodhisattvairānantaryasamādhiradhigamyata iti |
iti abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre pañcamādhikāravṛttiḥ |
ānupūrvikādhikāraḥ ṣaṣṭhaḥ
prāptamūrdhā'bhisamayo vyastasamastatvena adhigatānarthān anupurvīkṛtya sthirīkaraṇāya vibhāvayatītyanupūrvābhisamayamāha-
dānena prajñayā yāvad buddhādau smṛtibhiśca sā |
dharmābhāvasvabhāvenetyanupūrvakriyā matā ||1||
iti| trimaṇḍalaviśuddhiprabhāvitadānādiṣaṭpāramitāsarvākāraparipūraṇena prajñāpāramitāntargatapāramitācatuṣṭayatvāt samyag daśabhūminiṣpādakena smṛtyupasthānādinā saptabodhyaṅgākāreṇa āryāṣṭāṅgamārgatayā ca paramārthataḥ asmaraṇalakṣaṇena trividhabuddhānusmaraṇena yathākramaṁ nirvedhabhāgīyadarśanabhāvanāmārgadyotakena tathaiva kuśalākuśalāvyākṛtadharmānusmaraṇena pūrvavad āryāvaivartikabodhisattvasaṁghasmaraṇena tathaiva śīlatyāgadevatānusmaraṇena rūpādisarvadharmābhāve svabhāvāvabuddhena ca yo'dhigamaḥ sānupūrvakriyeṣyata iheti |
iti abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre ṣaṣṭhādhikāravṛttiḥ |
ekakṣaṇābhisambodhādhikāraḥ saptamaḥ
vibhāvitānupūrvābhisamayasya svabhyastīkaraṇāya teṣāmeva kṣaṇenaikenādhigama ityekakṣaṇābhisambodhaḥ | so'pi lakṣaṇena caturvidha iti |
1- avipākalakṣaṇaḥ
avipākānāsravasarvadharmaikakṣaṇalakṣaṇena prathama ekakṣaṇābhisambodhaḥ | ityāha-
anāsravāṇāṁ sarveṣāmekaikenāpi saṁgrahāt |
ekakṣaṇāvabodho'yaṁ jñeyo dānādinā muneḥ ||1||
dharmadhātusvabhāvarūpe-
eko bhāvaḥ sarvabhāvasvabhāvaḥ sarve bhāvā ekabhāvasvabhāvāḥ |
eko bhāvastattvato yena dṛṣṭaḥ sarve bhāvāstattvatastena dṛṣṭāḥ ||
itinyāyānna kevalaṁ bahubhirekasya saṁgrahaḥ, api tvekakṣaṇadānādijñānena ālambyamānena apagatapratiniyatavastugrahaṇaviparyayarūpeṇa dānādyaśītyanuvyañjanalakṣaṇānāṁ dharmāṇāṁ saṁgraheṇa muneḥ bodhisattvasyāvabodho hi ekakṣaṇābhisambodha iti jñātavyaḥ |
kimevaṁ punarekānāsravajñānālambane sarvānāsravasaṁgraha iti cet ? laukikadṛṣṭāntenāha-
araghaṭṭaṁ yathaikāpi padikā puruṣeritā |
sakṛtsarvaṁ calayati jñānamekakṣaṇe tathā ||2||
iti| yathaikāpi padikā puruṣeritā sakṛdekavāraṁ sarvamaraghaṭṭaṁ sacchilpipūrvaparikarmasāmarthyāt calayati tathā pūrvapraṇidhānāvedhadharmadhātusāmarthyād ekasminneva kṣaṇe ekamanāsravamālambyamānaṁ sarvaṁ sajātīyamabhimukhīkārayatīti |
2- vipākalakṣaṇaḥ
evaṁ prathamaṁ nirdiśya vipākadharmatāvasthānāsravasarvadharmaikakṣaṇalakṣaṇo bhavatyekakṣaṇābhisambodho dvitīyaḥ | ityāha-
vipākadharmatāvasthā sarvaśuklamayī yadā |
prajñāpāramitā jātā jñānamekakṣaṇe tadā ||3||
yadā bodhisattvasya pratipakṣabhāvanayā sarvavipakṣāpagamanena sakalavyavadānapakṣavipākadharmatāvasthā sarvakalaṅkāpagamena śaradindujyotsnāvat śuklasvabhāvā jātā tadā ekasminnevakṣaṇe vipākāvasthāprāptānām anāsravadharmāṇāṁ bodhāt jñānaṁ prajñāpāramitā ekakṣaṇābhisambodha iti |
3-alakṣaṇalakṣaṇaḥ
dvitīyamevaṁ nirdiśya alakṣaṇasarvadharmaikakṣaṇalakṣaṇaḥ ekakṣaṇābhisambodhastṛtīyaḥ | ityāha-
svapnopameṣu dharmeṣu sthitvā dānādicaryayā |
alakṣaṇatvaṁ dharmāṇāṁ kṣaṇenaikena vindati ||4||
pūrvaṁ svapnopamasarvadharmābhyāsena sambhāradvayamanubhūya adhigamāvasthāyāṁ svapnasvabhāveṣu sarvadharmeṣu upādānaskandhādiṣu sthitvā dānādiṣaṭpāramitāpratipattyā dānādirūpanirūpaṇākāreṇa alakṣaṇāḥ sarvadharmā iti saṁkleśavyavadānarūpāṇāṁ dharmāṇām ekenaiva kṣaṇenālakṣaṇatvaṁ jānātītyevamekakṣaṇābhisambodhaḥ |
4-advayalakṣaṇaḥ
tṛtīyamevaṁ nirdiśya advayalakṣaṇasarvadharmaikakṣaṇalakṣaṇaḥ ekakṣaṇābhisambodhaścaturthaḥ | ityāha-
svapnaṁ taddarśinañcaiva dvayayogena nekṣate |
dharmāṇāmadvayaṁ tattvaṁ kṣaṇenaikena paśyati ||5||
nirantaradīrghakāladvayapratibhāsaprahāṇābhyāsasātmībhāvād unmūlitadvayapratibhāsavāsano yadā bodhisattvo grāhyagrāhakayogena svapnaṁ grāhyaṁ svapnadaśiṁnaṁ grāhakaṁ nekṣate, tadā sarve'pvevaṁdharmāṇo dharmā iti dharmāṇāmadvayaṁ tattvam ekenaiva kṣaṇenādhigacchatītyekakṣaṇābhisambodha iti |
iti abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre saptamādhikāravṛttiḥ |
dharmakāyādhikāraḥ aṣṭamaḥ
1- svabhāvakāyaḥ
vibhāvitaikakṣaṇābhisambodhasya dvitīye kṣaṇe dharmakāyābhisambodhaḥ | sa ca svābhāvikakāyādibhedena caturvidhaḥ | (tatra) prathamaḥ svābhāvikakāya ityāha-
sarvākārāṁ viśuddhiṁ ye dharmāḥ prāptā nirāsravāḥ |
svābhāviko muneḥ kāyasteṣāṁ prakṛtilakṣaṇaḥ ||1||
smṛtyupasthānādayo jñānātmakā lokottarā dharmadhāturūpatvād anāsravāmalānāmāgantukatvena sarvaprakārāṁ viśuddhiṁ prakṛtiviviktalakṣaṇāṁ prāptāsteṣāṁ yā prakṛtiḥ svabhāvo'nutpādarūpaḥ, ayaṁ munerbuddhasya bhagavato lokottareṇa mārgeṇa prāpyate, na kriyata ityakṛtrimārthena māyopamavijñānasarvadharmapratipattyādhigataḥ svābhāvikaḥ kāyaḥ |
pariśiṣṭakāyatrayaṁ tathyasaṁvṛtyā pratibhāsamānaṁ paramārthato dharmatārūpaṁ yathādhimokṣaprabhāvitaṁ buddhabodhisattvaśrāvakādigocaratvena vyavasthāpitamiti kathanāya-
viviktāvyatirekitvaṁ vivekasya yato matam |
itinyāyāt tadavyatireke'pi pṛthag vyavasthāpyate |
2-jñānadharmakāyaḥ
itthaṁ prathamaṁ kāyaṁ nirdiśya dvitīyo niṣprapañcajñānātmako dharmakāyaḥ anāsravaḥ smṛtyupasthānādyātmaka iti tamāha-
bodhipakṣāpramāṇāni vimokṣā anupūrvaśaḥ |
navātmikā samāpattiḥ kṛtsnaṁ daśavidhātmakam ||2||
abhibhvāyatanānyaṣṭaprakārāṇi prabhedataḥ |
araṇā praṇidhijñānamabhijñāḥ pratisaṁvidaḥ ||3||
sarvākārāścatasro'tha śuddhayo vaśitā daśa |
balāni daśa catvāri vaiśāradyānyarakṣaṇam ||4||
trividhaṁ smutyupasthānaṁ tridhā'saṁmoṣadharmatā |
vāsanāyāḥ samuddhāto mahato karuṇā jane ||5||
āveṇikā munereva dharmā ye'ṣṭādaśeritāḥ |
sarvākārajñatā ceti dharmakāyo'bhidhīyate ||6||
iti| smṛtyupasthānādyārabhya āryāṣṭāṅgamārgaparyantā bodhipakṣāḥ | pūrvavadapramāṇāni maitryādicaturbrahmavihārāḥ| adhyātmaṁ rūpyarūpī bahirdhā rūpāṇi paśyatīti dvauḥ, śubhaṁ vimokṣaṁ kāyena sākṣātkṛtvopampadya viharatītyekaḥ, ākāśavijñānākiñcanyanaivasaṁjñānāsaṁjñāyatanānīti catvāraḥ, saṁjñāveditanirodha ityekaḥ ityaṣṭau vimokṣāḥ| rūpadhātucaturdhyānāni caturārūpyasamāpattayo nirodhasamāpattiriti nava samāpattayaḥ | pṛthivyaptejovāyunīlapītalohitāvadātavijñānākāśamiti kṛtsnaṁ daśavidham| adhyātmarūpārūpasaṁjñinau pratyekaṁ parīttādhimātrākārābhyāṁ bahirdhā rūpāṇi paśyatastānyabhibhūya jānīta iti catuṣṭayam, adhyātmārūpasaṁjñī eva nīlapītalohitāvadātānabhibhūya paśyatīti catuṣṭayamityaṣṭavidhamabhibhvāyatanam| parasantānagatakleśaraṇaprabandhonmūlanāt samādhirityaraṇā | samyagapagatasarvanimittasaṅgavyāghātaṁ saṁśayāpanayanakāripraṇidhānasamṛddhyā āsaṁsāramasamāhitāvasthāyāṁ pravartata iti praṇidhijñānam, ṣaḍabhijñāścatasraśca pratisavidaḥ pūrvoktā āśrayālambanacittajñānapariśuddhaya iti catasraḥ śuddhayaḥ | āyuścittapariṣkārakarmopapattyadhimuktipraṇidhānarddhijñānadharmavaśitā iti daśa vaśitāḥ | pūrvoktāni daśa balāni, catvāri vaiśāradyāni ca | pariśuddhakāyavāṅmanaḥsamudācārastathāgataḥ, nāstyasya viparītasamudācāratā, yāṁ paraparijñānabhayāt pracchādayitavyāṁ manyeta ityarakṣaṇaṁ trividham| dharmadeśanāyāṁ śrotukāmāśrotukāmobhayakāmeṣu yathākramamanunayapratighobhayavivikta evopakṣekaḥ smṛtimān viharatīti smṛtyupasthānaṁ tridhā | sattvārthakriyākālānatikramalakṣaṇetyasaṁmoṣadharmatā | kleśajñeyāvaraṇānuśayarūpabījaprahāṇād vāsanāyāḥ samuddhātaḥ sakalajanahitāśayatā, mahatī karuṇā jane'ṣṭādaśāveṇikā buddhadharmā sarvākārajñatā | 'ca' iti śabdena saṁgṛhītāḥ mārgajñatādayo'pi prāguktāḥ |
sarve cāśrayaparāvṛttyā parāvṛttā bodhipakṣādayo niṣprapañcajñānātmakā dharmakāyo'bhidhīyata iti kecit|
anye tu-
sarvākārāṁ viśuddhiṁ ye dharmāḥ prāptā nirāsravāḥ |
svābhāviko muneḥ kāyasteṣāṁ prakṛtilakṣaṇaḥ ||
iti yathārutattvena lokottarānevānāsravān dharmānabhyupagamya teṣāṁ yāṁ prakṛtiranutpādatā tallakṣaṇaḥ svābhāvikaḥ kāyaḥ, sa eva ca dharmatākāyo dharmakāya iti bhāvapratyayalopād vyapadiśyata iti vyākhyāya, ke punaste'nāsravā dharmā yeṣāṁ prakṛtilakṣaṇo dharmakāya ityāśaṅkya 'bodhipakṣāpramāṇānī' tyādikārikāmavatārayanti | teṣāṁ yogisaṁvṛtyā viśiṣṭārthapratibhāsajananadvāreṇāśrayaparāvṛttyā parāvṛttā dharmadeśanādyarthakriyākāriṇo'vaśyamadvayāścittacaitāḥ kathamabhyupagantavyāḥ ? saṅgṛhītā ityapare |
kecit (kāyacatuṣṭayavyākhyāne) -
svābhāvikaḥ sasāmbhogo nairmāṇiko'parastathā |
dharmakāyaḥ sakāritraścaturdhā samudīritaḥ ||
itikārikāyāṁ svābhāvikaśabdānantaraṁ dharmakāyaśabdasyāpāṭhāt kāyatrayameveti | anye tūpadarśitaprayojanasāmarthyāt kārikābandhānurodhena jñānasyaiva kāritreṇa sambandhārthaṁ caivamuktam, ato'viruddhaṁ sarvaṁ pradeśāntarābhihitaṁ kāyacatuṣṭayaṁ bhavatīti |
śrāvakādyaraṇāsamādheḥ buddhasyāraṇāsamādheḥ vaiśiṣṭyadarśanāya antaraślokenāha-
śrāvakasyāraṇādṛṣṭernṛkleśaparihāritā |
tatkleśasrotaucchittyai grāmādiṣu jināraṇā ||7||
iti| mā'smaddarśanāt kasyacit kleśotpattiḥ syāditi manuṣyakleśotpattiparihāritā śrāvakādyaraṇāsamādhiḥ | tathāgatānāṁ tu sakalajanakleśaprabandhonmūlanaṁ syāditi grāmādiṣu araṇāsamādhiviśeṣaḥ |
śrāvakādipraṇidhijñānāt tathāgatapraṇidhijñānasya vaiśiṣṭyapradarśanāya antaraślokenāha-
anābhogamanāsaṅgamavyāghātaṁ sadā sthitam |
sarvapraśnāpanudbauddhaṁ praṇidhijñānamiṣyate ||8||
iti| nirnimittatvena svarasapravṛttam, vastvanabhiniveśād rūpādisaṅgavigatam, savāsanakleśajñeyāvaraṇaprahāṇāt sarvajñeyāvyāghātam, āsaṁsāramavasthānāt sadā sthitam, samyak pratisaṁvillābhāt praśnavisarjanakāri tāthāgataṁ praṇidhijñānamitīṣṭam| śrāvakādīnāṁ viparītatvena naivam |
syādevaṁ nityaṁ mahākaruṇāmayadharmakāyāvasthāne kathaṁ (sakalaprāṇabhṛtāṁ) sadā nāthekriyeti ? antaraślokena samādhānamāha-
paripākaṁ gate hetau yasya yasya yadā yadā |
hitaṁ bhavati kartavyaṁ prathate tasya tasya saḥ ||9||
iti| kalyāṇamitrādisamavadhānād buddhādyālambane paripoṣaṁ gate hetau pūrvāvaropitakuśalamūlabīje sati, yasya sattvasya yasmin kāle dharmadeśanādikaṁ kriyamāṇamāyatipathyaṁ bhavati, tadā tasyārthakaraṇāya pūrvapraṇidhānasamṛddhyā tatpratibhāsānurūpeṇārthakriyākārī bhagavāniti (mahākaruṇāsvabhāvadharmakāyāvasthānena) sarvadā cintāmaṇirivopasthito'pi svakarmāparādhajanitahetuvaidhuryānna phaladāyakaḥ pratibhāsata ityabhiprāyaḥ |
tatkathamiti śaṁkāyāmantaraślokena dṛṣṭāntamāha-
varṣatyapi hi parjanye naiva bījaṁ prarohati |
samutpāde'pi buddhānāṁ nābhavyo bhadramaśnute ||10||
iti| yathā devarāje varṣatyapi sati pūtībhāvādinā abījībhūtaṁ bījaṁ tilādi na prādurbhavati, tadvad buddhānāṁ sakalamanorathaparipūraṇadakṣāṇāṁ samutpāde'pi abhavyo na bhadraṁ saddharmaśravaṇādikaṁ prāpnotīti |
kathaṁ jñānātmako dharmakāyaḥ pratiniyatayogisantānādhāravartī pratikṣaṇamutpadyamāno vyāpo nitya iti kathyata iti ced ? antaraślokenāha-
iti kāritravaipulyād buddho vyāpī nirūcyate |
akṣayatvācca tasyaiva nitya ityapi kathyate ||11||
iti| yathoktanyāyenaivaṁ sarvatra pratibhāsadvāreṇārthakriyākaraṇavaipulyāt prabandhatayā āsaṁsāramavasthānena ca bhagavataḥ kṣayābhāvād yathākramaṁ buddho vyāpī nitya ityabhidhīyate |
3-sambhogakāyaḥ
kāyadvayamevaṁ nirdiśya lakṣaṇānuvyañjanavirājitaḥ sāmbhogikaḥ rūpakāyasvabhāvastṛtīyaḥ | tamāha-
dvātriṁśallakṣaṇāśītivyañjanātmā munerayam |
sāṁbhogiko mataḥ kāyo mahāyānopabhogataḥ ||12||
iti| dvātriṁśallakṣaṇāśītyanuvyañjanātmako'yaṁ daśabhūmipraviṣṭamahābodhisattvaiḥ paramānavadyamahāyānadharmasaṁbhogaprītisukhopabhogāt buddhasya bhagavataḥ sāmbhogikakāyaḥ |
kāni tāni dvātriṁśallakṣaṇānīti cet ? pañcabhirantaraślokairāha-
cakrāṅkahastaḥ kramakūrmapādo
jālāvanaddhāṅgulipāṇipādaḥ |
karau sapādau taruṇau mṛdū ca
samutsadaiḥ saptabhirāśrayo'sya ||13||
dīrghāṅgulirvyāyatapārṣṇigātraṁ
prājyaṁ tvṛjūcchaṅkhapadordhvaromā |
eṇeyajaṅghaśca paṭūrubāhuḥ
kośāvanaddhottamabastiguhyaḥ ||14||
suvarṇavarṇaḥ pratanucchaviśca
pradakṣiṇaikaikasujātaromā |
ūrṇāṅkitāsyo haripūrvakāyaḥ
skandhau vṛtāvasya citāntarāṁsaḥ ||15||
hīno rasaḥ khyāti rasottamo'sya
nyagrodhavanmaṇḍalatulyamūrtiḥ |
uṣṇīṣamūrdhā pṛthucārujihvo
brahmasvaraḥ siṁhahanuḥsuśuklāḥ ||16 ||
tulyāḥ pramāṇe'viralāśca dantā
anyūnasaṁkhyā daśikāścatasraḥ |
nīlekṣaṇo govṛṣapakṣmanetro
dvātriṁśadetāni hi lakṣaṇāni ||17 ||
iti | (1) gurūṇāmanugamanapratyudgamanādinā cakrāṅkahastapādatā | (2) dṛḍhasaṁvarasamādānatvāt kūrmavat supratiṣṭhitapādatā | (3) catuḥsaṁgrahavastusevanād rājahaṁsavat jālāvanaddhāṅgulipāṇipādatā | (4) praṇītakhādyabhojyādidānād mṛdutaruṇahastapādatā | (5) praṇītataralehyādidānena samucchritahastapādaskandhagrīvāpradeśatvāt saptocchrayatā | (6) vadhyamokṣaṇatvād dīrghāṅgulitā | (7) jīvitānugrahaṇād āyatapārṣṇitā | (8) prāṇātipātaviratyā bṛhadṛjugātratā | (9) kuśaladharmasamādānād ucchaṅkhapādatā | (1)) gṛhītakuśalasamādānavardhanāt ūrdhvagaromatā |
(11) satkṛtya vidyāśilpādidānād eṇeyajaṅghatā | (12) saṁvidyamānārthayācanakajanāpratyākhyānāt paṭūrūbāhutā | (13) sarvajanabrahmacaryasamādāpanaguhyamantrārakṣaṇāt kośagatabastiguhyatā | (14)praṇītopāstaraṇadānāt suvarṇavarṇatā | (15) prāsādādivaradānāt ślakṣṇacchavitā | (16) saṅgaṇikādiparivarjanāt pradakṣiṇāvartaikaikaromatā| (17) sarvagurujanayathāsthānaniveśanād ūrṇāṅkitamukhatā | (18) sarvathā mukharavacanānavasādanāt siṁhapūrvārddhakāyatā | (19) priyavāditvasubhāṣitānulomatvāt susaṁvṛtaskandhatā | (20) bhaiṣajyādidānāt citāntarāṁsatā | (21) glānajanopasthānād rasarasāgratā | (22) vanārāmādikaraṇasamādāpanāt nyagrodhaparimaṇḍalatā | (23)vihārādyabhyadhikapradānāduṣṇīṣaśiraskatā | (24)ślakṣṇādivacanāt prabhūtajihvatā | (25) sarvalokadhātusattvasaddharmavijñapanād brahmasvaratā | (26) sambhinnapralāpaviratyā siṁhahanutā | (27) sarvajanasammānādinā śukladantatā | (28) viśuddhājīvatvāt samadantatā | (29) satyavacanasamudācārād aviraladantatā | (30) piśunavacanānabhyāsāt samacatvāriṁśaddantatā | (31) sarvasattvaikaputradarśanād abhinīlanetratā | (32) pratighātādivivekadarśanād gopakṣmanetratā |
siddhakaraṇāt lakṣaṇaṁ siddhaṁ bhavatītyantaraślokenāha -
yasya yasyātra yo heturlakṣaṇasya prasādhakaḥ |
tasya tasya prayūryāyaṁ samudāgamalakṣaṇaḥ ||18||
iti| yeṣāṁ lakṣaṇānāṁ ye prasādhakāḥ, tān prapūrya tāni dvātriṁśallakṣaṇāni prādurbhavanti |
kāni teṣāṁ kāraṇānīti cet ? dvābhyāmantaraślokābhyāmāha -
gurūṇāmanuyānādirdṛḍhatā saṁvaraṁ prati |
saṅgrahāsevanaṁ dānaṁ praṇītasya ca vastunaḥ ||19||
vadhyamokṣasamādānaṁ vivṛddhiḥ kuśalasya ca |
ityādiko yathāsūtraṁ heturlakṣaṇasādhakaḥ ||20||
iti| ime dve kārike uparyeva lakṣaṇavyākhyānāvasare sphuṭite, ato na punaḥ vistīryeta iti |
lakṣaṇānyevaṁ vyākhyāya dvādaśabhiḥ antaraślokaiḥ aśītyanuvyañjanānyāha -
tāmrāḥ snigdhāśca tuṅgāśca nakhā aṁgulayo muneḥ |
vṛttāścitānupūrvāśca gūḍhā nirgranthayaḥ śirāḥ ||21||
gūḍhau gulphau samau pādau siṁhebhadvijagopateḥ |
vikrāntaṁ dakṣiṇaṁ cārugamanamṛjuvṛttatā ||2||
mṛṣṭānupūrvate medhyamṛdutve śuddhagātratā |
pūrvavyañjanatā cārūpṛthumaṇḍalagātratā ||23||
samakramatvaṁ śuddhatvaṁ netrayoḥ sukumāratā |
adīnotsadagātratve susaṁhatanagātratā ||24||
suvibhaktāṅgatā dhvāntapradhvastālokaśuddhatā |
vṛttamṛṣṭākṣatākṣāmakukṣitāśca gabhīratā ||25||
dakṣiṇāvartatā nābheḥ samantāddarśanīyatā |
samācāraḥ śuciḥ kālatilakāpagatā tanuḥ ||26||
karau tūlamṛdū snigdhagambhīrāyatalekhatā |
nātyāyataṁ vaco bimbapratibimbaupamauṣṭhatā ||27||
mṛdvī tanvī ca raktā ca jihvā jīmūtaghoṣatā |
cārumañjusvaro daṁṣṭrā vṛttāstīkṣṇāḥ sitāḥ samāḥ ||28||
anupūrvīṁ gatāstuṅgā nāsikā paramaṁ śuciḥ |
viśāle nayane pakṣmacitaṁ padmadalākṣitā ||29||
āyataślakṣṇasusnigdhasamaromnau bhruvau bhujau |
pīnāyatau samau karṇāvupaghātavivarjitau ||30||
lalāṭamaparimlānaṁ pṛthupūrṇottamāṅgatā |
bhrabharābhāścitāḥ ślakṣṇā asaṁlulitamūrtayaḥ ||31||
keśā aparuṣāḥ puṁsāṁ saurabhyādapahāriṇaḥ |
śrīvatsaḥ svastikañceti buddhānuvyañjanaṁ matam ||32||
iti| (1) sarvasaṁskāravītarāgatvena tāmranakhatā | (2) sarvasattvahitādhyāśayatvena snigdhanakhatā | (3) śreṣṭhavaṁśaprabhavatvena tuṅganakhatā | (4) vṛttānavadyatvena vṛttāṅgulitā | (5) samupacitakuśalamūlatvena citāṅgulitā | (6) samyaganūpūrvapravṛtatvena anupūrvāṅgulitā | (7) sunigūḍhakāyādikarmāntājīvatvena gūḍhaśiratā | (8)kleśagranthibhedakatvena nirgranthiśiratā | (9) sunigūḍhadharmamatitvena gūḍhagulphatā | (10) sarvadurgasthānajanottārakatvena aviṣamapādatā | (11) narābhibhavanakuśalatayā siṁhavikrāntagāmitā | (12)nāgābhibhavanakuśalatayā nāgavikrāntagāmitā | (13) vaihāyasaṅgamakuśalatayā haṁsavikrāntagāmitā | (14)puruṣavṛṣabhakuśalatayā vṛṣabhavikrāntagāmitā | (15) pradakṣiṇamārgānuyātatayā pradakṣiṇagāmitā | (16)prāsādikakuśalatayā cārugāmitā | (17) nityamavakracittatayā avakragāmitā | (18) viśuddhaguṇākhyāpakatayā vṛttagātratā | (19)pramṛṣṭapāpadharmatayā mṛṣṭagātratā | (20) vineyānurūpadharmadeśakatayā anupūrvagātratā | (21) kāyādiśucisamudācāratvāt śucigātratā | (22) karuṇācittatvāt mṛdugātratā | (23)viśuddhacittatvāt viśuddhagātratā | (24)paripūrṇadharmavinayatvāt paripūrṇavyañjanatā | (25) pṛthucāruguṇākhyānāt pṛthucārumaṇḍalagātratā | (26) sarvatra samacittatvāt samakramatā | (27) suviśuddhadharmadeśanād viśuddhanetratā | (28) sugamadharmadeśanāt sukumāragātratā | (29) nityamadīnacittatvād adīnagātratā | (30) samudgatakuśalatvād utsadagātratā | (31) kṣīṇapunarbhavatvena susaṁhatagātratā |
(32) suvibhaktapratītyasamutpādadeśakatvena suvibhaktāṅgapratyaṅgatā | (33)suviśuddhapadārthadarśanād vitimiraśuddhālokatā | (34) vṛttasampannaśiṣyasaṁvartanīyatvena vṛttakukṣitā | (35) pramṛṣṭasaṁsāradoṣatvena mṛṣṭakukṣitā | (36) bhagnamānaśṛṅgatvena abhagnakukṣitā | (37) dharmakṣayavinivartakatvena akṣāmakukṣitā | (38) pratividdhadharmagambhīratvena gambhīranābhitā | (39) pradakṣiṇagrāhiśiṣyasaṁvartanīyatvena pradakṣiṇāvartanābhitā | (40) samantaprāsādikaparivārasaṁvartanīyatvena samantaprāsādikatā | (41) śucicittatvena śucisamudācāratā | (42) vyapagatākāladharmavinayatvena vyapagatatilakālakagātratā | (43) kāyādilāghavaprāpakadharmadeśakatvena tūlasadṛśasukumārapāṇitā | (44) pratilabdhasnigdhamahāśramaṇatvena snigdhapāṇilekhatā | (45) gambhīradharmasthānatvena gambhīrapāṇilekhatā | (46) samyagāyatipariśuddhadharmadeśakatvena āyatapāṇilekhatā | (47) pracurataraśikṣādeśakatvena nātyāyatavacanatā | (48) pratibimbavat viditasarvalokatvena bimbapratibimbopamauṣṭhatā | (49) mṛduvacanavinayatvenamṛdujihvatā | (50) prabhūtaguṇopapannatvena tanujihvatā | (51) raktabālajanaduravagāhadharmavinayatvena raktajihvatā | (52) sarvatrāsāpagatatvena meghagarjitaghoṣatā | (53) madhurādyālāpatvena madhuracārumañjusvaratā | (54) nivṛttabhavasaṁyojanatvena vṛttadaṁṣṭratā | (55)durdāntajanadamakatvena tīkṣṇadaṁṣṭratā | (56) paramaśukladharmavinayatvena śukladaṁṣṭratā | (57) samabhūtipratiṣṭhitatvena samadaṁṣṭratā | (58) samyaganupūrvābhisamayaprakāśakatvena anupūrvadaṁṣṭratā | (59) prajñāprakarṣasthāpakatvena tuṅganāsatā | (60)śucijanasampannatvena śucināsatā | (61) paramodāradharmatvenaviśālanayanatā | (62) samupacitasattvarāśitvena cittapakṣmatā | (63) sarvayuvatijanābhinanditvena sitāsitakamaladalanayanatā | (64) nityamāyatidarśitvena āyatabhrūkatā | (65)ślakṣṇadharmavinayakuśalatvena ślakṣṇabhrakatā | (66) kuśalasnigdhasantānatvena susnigdhabhrakatā | (67) samantadoṣadarśitvena samaromabhrūkatā |
(68)paramapīḍānivartakatvena pīnāyatabhujatā | (69) vijitarāgādisamaratvena samakarṇatā | (70) sarvasattvānupahatasantānasvena anupahatakarṇendriyatā | (71) sarvadṛṣṭikṛtānyathāvipariṇāmatvena aparimlānalalāṭatā | (72)sarvavādipramathanatvena pṛthulalāṭatā | (73) paripūrṇottamapraṇidhānatvena pūrṇottamāṅgatā | (74) viṣayarativyāvartakatvena bhramarasadṛśakeśatā | (75) prahīṇadarśanabhāvanāprahātavyānuśayatvena citakeśatā | (76) ślakṣṇabuddhiparijñātaśāsanatvena ślakṣṇakeśatā | (77) rāgādyasaṁluṭhitacetanatvena asaṁluṭhitakeśatā | (78) nityamaparuṣavacanatvena aparuṣakeśatā | (79) bodhyaṅgakusumāvakīrṇatvena surabhikeśatā | (80) sarvathā śobhāsaṁvartanīyatvena śrīvatsasvastikanandyāvartalalitapāṇipādatalatā ceti |
4- nairmāṇikakāyaḥ
itthaṁ kāyatrayaṁ nirdiśyaṁ caturthaḥ nairmāṇikakāyaḥ sarvabālajanasādhāraṇa iti | tamāha-
karoti yena citrāṇi hitāni jagataḥ samam |
ābhavātso'nupacchinnaḥ kāyo nairmāṇiko mune ||33||
iti | yena śākyamunitathāgatādirūpeṇa āsaṁsāraṁ sarvalokadhātuṣu sattvānāṁ samīhitamarthaṁ samaṁ karoti, asau kāyaḥ prabandhatayā anuparato nairmāṇiko buddhasya bhagavataḥ sarvabālajanasādhāraṇaścaturtho'vasātavyaḥ |
buddhakāritrāṇi
ityevaṁ svābhāvikakāyasvarūpabhāvanāprabhāvitabuddhādiviṣayatve jñānādyapekṣya parikalpitakāyatrayaṁ nirdiśyaṁ saṁvṛtyā jñānameva sāmbhogikakāyādipratibhāsotpādadvāreṇārthakriyākārīti karma vineyajanapratibhāsabhāk tadādhipatyāśrayeṇāyātaṁ dharmakāya eveti |
tathā karmāpyanucchinnamasyāsaṁsāramiṣyate |
gatīnāṁ śamanaṁ karma saṅgrahe ca caturvidhe ||34||
niveśanaṁ sasaṁkleśe vyavadānāvabodhane |
sattvānāmarthayāthātmye ṣaṭsu pāramitāsu ca || 35||
buddhamārge prakṛtyaiva śūnyatāyāṁ dvayakṣaye |
saṁkete'nupalambhe ca paripāke ca dehinām ||36||
bodhisattvasya mārge'bhiniveśasya nivāraṇe |
bodhiprāptau jinakṣetraviśuddhau niyatiṁ prati ||37||
aprameye ca sattvārthe buddhasevādike guṇe |
bodheraṅgeṣvanāśe ca karmaṇāṁ satyadarśane ||38||
viparyāsaprahāṇe ca tadavastukatānaye |
vyavadāne sasambhāre saṁskṛtāsaṁskṛte prati ||39||
vyatibhedāparijñāne nirvāṇe ca niveśanam |
dharmakāyasya karmedaṁ saptaviṁśatidhā matam ||40||
iti| tatra prathamaṁ praśastāpraśastagatyanabhiniveśāvasthānalakṣaṇaṁ gatipraśamanaṁ karma kṛtvā, dānādicatuḥsaṅgrahavastuni pratiṣṭhāpya, śrutamayādijñānena vipakṣapratipakṣaheyopādeyadvāreṇa bodhayitvā, māyākāra ivānunayādiviviktatayā maitryādilakṣaṇe parārthe sattvārthayāthātmye pratiṣṭhāpya, tadanu svārthe trimaṇḍalaviśuddhiprabhāvitaṣaṭpāramitābhyāse, tadanantaraṁ svaparārthalakṣaṇe daśakuśalakarmapathe buddhamārge, tataḥ sarvadharmaprakṛtiśūnyatābhyāse, tadanu dānapāramitādhiṣṭhānena prathamāyāṁ bhūmau sarvatragadharmadhātuprativedhalakṣaṇe advayadharme, tato dvitīyādibhūmau sambhāraparipūrihetubhūte śīlādipāramitāsarvadharmasāṅketikajñāne niveśayati | evamanukrameṇa prajñāpāramitādhiṣṭhānena ṣaṣṭhyāṁ bhūmau jñānajñeyabhāvānabhiniveśalakṣaṇe sarvadharmānupalambhe, tadanantaraṁ saptamyāmupāyapāramitābalena sattvaparipāke, tato balapāramitābalenāṣṭamyāṁ śrāvakādyasādhāraṇe bodhisattvamārge, punastatraiva sarvabhāvābhiniveśaprahāṇe, tadanu navamyāṁ praṇidhānapāramitāsāmarthyād bodhiprāptau, tadanantaraṁ jñānapāramitābalād daśamyāṁ bhūmau vividhabuddhakṣetraviśuddhau pratiṣṭhāpya, punastatraiva ekajātipratibaddhasvarūpe samyak sambodhipratiniyame daśadiglokadhātavīyasattvārthe sarvalokadhātubuddhopasaṅkramaṇādiguṇe ca niveśayati |
evamanukrameṇa punastatraina viśeṣamārgasvarūpe samastabodhyāvāhakadharmalakṣaṇe bodhyaṅge, karmaphalasambandhāvipraṇāśe, yathābhūtapadārthādhigame, sarvaviparyāsaprahāṇe, nirvastukaviparyāsaprahāṇe jñāne, prakṛtipariśuddhilakṣaṇe bodhisattvavyavadāne, sarvakalaṅkāpagatavyavadānahetau sambhāre, śūnyatāsvabhāvena saṁskṛtāsaṁskṛtāvyatibhedaparijñāne ca pratiṣṭhāpya tāthāgatyāṁ bhūmau nirvāṇe niveśayati| evaṁ dharmakāyavadasya saptaviṁśatiprakāraṁ karma āsaṁsāramiṣyata iti kāritram |
prathamacittotpādasya antimakarmaṇāñca anukramanirdeśena avaśiṣṭānāṁ madhyapadārthānāmapi kramo veditavyaḥ, vaktavyabāhulyabhayānmayā nollikhitaḥ |
iti abhisamayālaṅkāre nāma prajñāpāramitāśāstre aṣṭamādhikāravṛttiḥ |
Madhyamarucisattvārthaṁ vyākhyānam
evaṁ vistararucisattvānugraheṇa aṣṭabhiḥ padārthaiḥ (prajñāpāramitāṁ) vyākhyāya punaranyaprakāreṇa vyākhyānāyāha -
lakṣaṇaṁ tatprayogastatprakarṣastadanukramaḥ |
tanniṣṭhā tadvipākaścetyanyaḥ ṣoḍhārthasaṁgrahaḥ ||1||
iti| prathamaṁ sarvākārajñatāditrisarvajñatābhilakṣyasthānīyatvena lakṣaṇam | tato vaśitvārthatrisarvajñatābhāvanāṁ prati prayujyate'neneti trisarvajñatāprayogaḥ sarvākārābhisambodhaḥ | tato'tyabhyāsāt prakarṣagamanamiti trisarvajñatāyāḥ prakarṣāvasthomūrdhābhisamayaḥ| tato'dhigatavastuniścayāya vyastasamastavibhāvitārthapraguṇīkaraṇamiti trisarvajñatānukramāvastho'nupūrvābhisamayaḥ | tato viśeṣagamanābhāvāt trisarvajñatāniṣṭhāvasthaḥ samyagekakṣaṇābhisambodhaḥ | tatastasya phalam, iti trisarvajñatāvipāko dharmakāyaḥ sakāritraḥ | evaṁ ṣaṭprakāreṇārthasaṁgraheṇa pūrvavadeva jinajananī vyākhyeyā |
saṁkṣiptarūcisattvārthaṁ vyākhyānam
madhyamarucisattvānukampayā amunā ṣaṭprakāreṇārthasaṁgraheṇa vyākhyāya punaḥ saṁkṣiptarucisattvānurodhenānyaprakāreṇa vyākhyānāyāha-
viṣayastritayo hetuḥ prayogaścaturātmakaḥ |
dharmakāyaḥ phalaṁ karmetyanyastredhārthasaṁgrahaḥ ||2||
iti| ādau sarvākārajñatāditrisarvajñatāsvabhāvaḥ pravṛttiviṣayahetuḥ | sa kathaṁ prayujyata iti tadanantaraṁ sarvākārābhisambodhādiścaturvidho'bhisamayaḥ prayogaḥ | tasyaivaṁ prayogavato viṣayasya kiṁ phalamiti tadanu dharmakāyaḥ sakarmā phalamityevaṁ trividhenārthasaṁgraheṇa tathaiva jinajananī vyākhyeyā |
pariṇāmanā
arthataḥ padato vāpi nāmaparyāyataḥ kvacit |
tāvāneva budhairjñeyaḥ piṇḍārthaḥ sarvamātṛṣu ||1||
anyathā na bhavetsamyak sarvāsāṁ kramasaṁgrahaḥ |
tatra piṇḍādibhedena vaiśiṣṭyaṁ jāyate dhruvam ||2||
āryavimuktisenasyānubhāvenātra darśitam |
arthamātraṁ subodhāya tyaktvā vacanavistaram ||3||
vairocanaṁ guruṁ natvā sadupādhyāyajñāninam |
kārikāṇāṁ sphuṭā vṛttirharibhadreṇa racyate ||4||
etadgranthavidhānena yatpuṇyamarjitaṁ mayā |
nikhilāḥ prāṇinastena prāpnuyuḥ saugatīṁ dhiyam ||5||
sarvaśāstrabahirbhūtaḥ kvāhaṁ svalpamatiḥ pumān |
kva cāryagatigamyo'yaṁ śāstrārtho mahimānvitaḥ ||6||
tathāpyagocarībhūte yatnamāsthitavānaham |
parātmahitabuddhyaiva kṣamyatāmeṣa sādhubhiḥ ||7||
aho mṛśaṁ mayā nānāmataiḥ śrāntena vīkṣitam |
śamasthānaṁ cireṇedaṁ prajñāpāramitāmatam ||8||
iti prajñāpāramitopadeśaśāstre ācāryaharibhadrakṛtā abhisamayālaṅkāravṛttiḥ samāptā |
bhāratīyapaṇḍitena vidyākaraprabheṇa mahālokacakṣuṣā vandeśrīkūṭena cānūdya nirṇītā | śrīpaṇḍitāmaragomyādibhiḥ bhikṣudhīmatprajñena ca paścāt sunirṇītā |
Links:
[1] http://dsbc.uwest.edu/node/7666
[2] http://dsbc.uwest.edu/node/4825
[3] http://dsbc.uwest.edu/node/4826
[4] http://dsbc.uwest.edu/node/4827
[5] http://dsbc.uwest.edu/node/4828
[6] http://dsbc.uwest.edu/node/4829
[7] http://dsbc.uwest.edu/node/4830
[8] http://dsbc.uwest.edu/node/4831
[9] http://dsbc.uwest.edu/node/4832
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.118.162.243 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập